Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 5 Index  Previous  Next 

Rig Veda Book 5 Hymn 58

तम उ नूनं तविषीमन्तम एषां सतुषे गणम मारुतं नव्यसीनाम |
य आश्वश्वा अमवद वहन्त उतेशिरे अम्र्तस्य सवराजः ||
तवेषं गणं तवसं खादिहस्तं धुनिव्रतम मायिनं दातिवारम |
मयोभुवो ये अमिता महित्वा वन्दस्व विप्र तुविराधसो नॄन ||
आ वो यन्तूदवाहासो अद्य वर्ष्टिं ये विश्वे मरुतो जुनन्ति |
अयं यो अग्निर मरुतः समिद्ध एतं जुषध्वं कवयो युवानः ||
यूयं राजानम इर्यं जनाय विभ्वतष्टं जनयथा यजत्राः |
युष्मद एति मुष्टिहा बाहुजूतो युष्मद सदश्वो मरुतः सुवीरः ||
अरा इवेद अचरमा अहेव पर-पर जायन्ते अकवा महोभिः |
पर्श्नेः पुत्रा उपमासो रभिष्ठाः सवया मत्या मरुतः सम मिमिक्षुः ||
यत परायासिष्ट पर्षतीभिर अश्वैर वीळुपविभिर मरुतो रथेभिः |
कषोदन्त आपो रिणते वनान्य अवोस्रियो वर्षभः करन्दतु दयौः ||
परथिष्ट यामन पर्थिवी चिद एषाम भर्तेव गर्भं सवम इच छवो धुः |
वातान हय अश्वान धुर्य रयुयुज्रे वर्षं सवेदं चक्रिरे रुद्रियासः ||
हये नरो मरुतो मर्ळता नस तुवीमघासो अम्र्ता रतज्ञाः |
सत्यश्रुतः कवयो युवानो बर्हद्गिरयो बर्हद उक्षमाणाः ||

tam u nūnaṃ taviṣīmantam eṣāṃ stuṣe ghaṇam mārutaṃ navyasīnām |
ya āśvaśvā amavad vahanta uteśire amṛtasya svarājaḥ ||
tveṣaṃ ghaṇaṃ tavasaṃ khādihastaṃ dhunivratam māyinaṃ dātivāram |
mayobhuvo ye amitā mahitvā vandasva vipra tuvirādhaso nṝn ||
ā vo yantūdavāhāso adya vṛṣṭiṃ ye viśve maruto junanti |
ayaṃ yo aghnir marutaḥ samiddha etaṃ juṣadhvaṃ kavayo yuvānaḥ ||
yūyaṃ rājānam iryaṃ janāya vibhvataṣṭaṃ janayathā yajatrāḥ |
yuṣmad eti muṣṭihā bāhujūto yuṣmad sadaśvo marutaḥ suvīraḥ ||
arā ived acaramā aheva pra-pra jāyante akavā mahobhiḥ |
pṛśneḥ putrā upamāso rabhiṣṭhāḥ svayā matyā marutaḥ sam mimikṣuḥ ||
yat prāyāsiṣṭa pṛṣatībhir aśvair vīḷupavibhir maruto rathebhiḥ |
kṣodanta āpo riṇate vanāny avosriyo vṛṣabhaḥ krandatu dyauḥ ||
prathiṣṭa yāman pṛthivī cid eṣām bharteva gharbhaṃ svam ic chavo dhuḥ |
vātān hy aśvān dhury ṛyuyujre varṣaṃ svedaṃ cakrire rudriyāsaḥ ||
haye naro maruto mṛḷatā nas tuvīmaghāso amṛtā ṛtajñāḥ |
satyaśrutaḥ kavayo yuvāno bṛhadghirayo bṛhad ukṣamāṇāḥ ||


Next: Hymn 59