Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 5 Index  Previous  Next 

Rig Veda Book 5 Hymn 50

विश्वो देवस्य नेतुर मर्तो वुरीत सख्यम |
विश्वो राय इषुध्यति दयुम्नं वर्णीत पुष्यसे ||
ते ते देव नेतर ये चेमां अनुशसे |
ते राया ते हय रप्र्चे सचेमहि सचथ्यः ||
अतो न आ नञ्न अतिथीन अतः पत्नीर दशस्यत |
आरे विश्वम पथेष्ठां दविषो युयोतु यूयुविः ||
यत्र वह्निर अभिहितो दुद्रवद दरोण्यः पशुः |
नर्मणा वीरपस्त्यो ऽरणा धीरेव सनिता ||
एष ते देव नेता रथस्पतिः शं रयिः |
शं राये शं सवस्तय इषस्तुतो मनामहे देवस्तुतो मनामहे ||

viśvo devasya netur marto vurīta sakhyam |
viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase ||
te te deva netar ye cemāṃ anuśase |
te rāyā te hy ṛpṛce sacemahi sacathyaḥ ||
ato na ā nñn atithīn ataḥ patnīr daśasyata |
āre viśvam patheṣṭhāṃ dviṣo yuyotu yūyuviḥ ||
yatra vahnir abhihito dudravad droṇyaḥ paśuḥ |
nṛmaṇā vīrapastyo 'rṇā dhīreva sanitā ||
eṣa te deva netā rathaspatiḥ śaṃ rayiḥ |
śaṃ rāye śaṃ svastaya iṣastuto manāmahe devastuto manāmahe ||


Next: Hymn 51