Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 5 Index  Previous  Next 

Rig Veda Book 5 Hymn 44

तम परत्नथा पूर्वथा विश्वथेमथा जयेष्ठतातिम बर्हिषदं सवर्विदम |
परतीचीनं वर्जनं दोहसे गिराशुं जयन्तम अनु यासु वर्धसे ||
शरिये सुद्र्शीर उपरस्य याः सवर विरोचमानः ककुभाम अचोदते |
सुगोपा असि न दभाय सुक्रतो परो मायाभिर रत आस नाम ते ||
अत्यं हविः सचते सच च धातु चारिष्टगातुः स होता सहोभरिः |
परसर्स्राणो अनु बर्हिर वर्षा शिशुर मध्ये युवाजरो विस्रुहा हितः ||
पर व एते सुयुजो यामन्न इष्टये नीचीर अमुष्मै यम्य रताव्र्धः |
सुयन्तुभिः सर्वशासैर अभीशुभिः करिविर नामानि परवणे मुषायति ||
संजर्भुराणस तरुभिः सुतेग्र्भं वयाकिनं चित्तगर्भासु सुस्वरुः |
धारवाकेष्व रजुगाथ शोभसे वर्धस्व पत्नीर अभि जीवो अध्वरे ||
याद्र्ग एव दद्र्शे ताद्र्ग उच्यते सं छायया दधिरे सिध्रयाप्स्व आ |
महीम अस्मभ्यम उरुषाम उरु जरयो बर्हत सुवीरम अनपच्युतं सहः ||
वेत्य अग्रुर जनिवान वा अति सप्र्धः समर्यता मनसा सूर्यः कविः |
घरंसं रक्षन्तम परि विश्वतो गयम अस्माकं शर्म वनवत सवावसुः ||
जयायांसम अस्य यतुनस्य केतुन रषिस्वरं चरति यासु नाम ते |
याद्र्श्मिन धायि तम अपस्यया विदद य उ सवयं वहते सो अरं करत ||
समुद्रम आसाम अव तस्थे अग्रिमा न रिष्यति सवनं यस्मिन्न आयता |
अत्रा न हार्दि करवणस्य रेजते यत्रा मतिर विद्यते पूतबन्धनी ||
स हि कषत्रस्य मनसस्य चित्तिभिर एवावदस्य यजतस्य सध्रेः |
अवत्सारस्य सप्र्णवाम रण्वभिः शविष्ठं वाजं विदुषा चिद अर्ध्यम ||
शयेन आसाम अदितिः कक्ष्यो मदो विश्ववारस्य यजतस्य मायिनः |
सम अन्यम-अन्यम अर्थयन्त्य एतवे विदुर विषाणम परिपानम अन्ति ते ||
सदाप्र्णो यजतो वि दविषो वधीद बाहुव्र्क्तः शरुतवित तर्यो वः सचा |
उभा स वरा परत्य एति भाति च यद ईं गणम भजते सुप्रयावभिः ||
सुतम्भरो यजमानस्य सत्पतिर विश्वासाम ऊधः स धियाम उदञ्चनः |
भरद धेनू रसवच छिश्रिये पयो ऽनुब्रुवाणो अध्य एति न सवपन ||
यो जागार तम रचः कामयन्ते यो जागार तम उ सामानि यन्ति |
यो जागार तम अयं सोम आह तवाहम अस्मि सख्ये नयोकाः ||
अग्निर जागार तम रचः कामयन्ते ऽगनिर जागार तम उ सामानि यन्ति |
अग्निर जागार तम अयं सोम आह तवाहम अस्मि सख्ये नयोकाः ||

tam pratnathā pūrvathā viśvathemathā jyeṣṭhatātim barhiṣadaṃ svarvidam |
pratīcīnaṃ vṛjanaṃ dohase ghirāśuṃ jayantam anu yāsu vardhase ||
śriye sudṛśīr uparasya yāḥ svar virocamānaḥ kakubhām acodate |
sughopā asi na dabhāya sukrato paro māyābhir ṛta āsa nāma te ||
atyaṃ haviḥ sacate sac ca dhātu cāriṣṭaghātuḥ sa hotā sahobhariḥ |
prasarsrāṇo anu barhir vṛṣā śiśur madhye yuvājaro visruhā hitaḥ ||
pra va ete suyujo yāmann iṣṭaye nīcīr amuṣmai yamya ṛtāvṛdhaḥ |
suyantubhiḥ sarvaśāsair abhīśubhiḥ krivir nāmāni pravaṇe muṣāyati ||
saṃjarbhurāṇas tarubhiḥ suteghṛbhaṃ vayākinaṃ cittagharbhāsu susvaruḥ |
dhāravākeṣv ṛjughātha śobhase vardhasva patnīr abhi jīvo adhvare ||
yādṛgh eva dadṛśe tādṛgh ucyate saṃ chāyayā dadhire sidhrayāpsv ā |
mahīm asmabhyam uruṣām uru jrayo bṛhat suvīram anapacyutaṃ sahaḥ ||
vety aghrur janivān vā ati spṛdhaḥ samaryatā manasā sūryaḥ kaviḥ |
ghraṃsaṃ rakṣantam pari viśvato ghayam asmākaṃ śarma vanavat svāvasuḥ ||
jyāyāṃsam asya yatunasya ketuna ṛṣisvaraṃ carati yāsu nāma te |
yādṛśmin dhāyi tam apasyayā vidad ya u svayaṃ vahate so araṃ karat ||
samudram āsām ava tasthe aghrimā na riṣyati savanaṃ yasminn āyatā |
atrā na hārdi kravaṇasya rejate yatrā matir vidyate pūtabandhanī ||
sa hi kṣatrasya manasasya cittibhir evāvadasya yajatasya sadhreḥ |
avatsārasya spṛṇavāma raṇvabhiḥ śaviṣṭhaṃ vājaṃ viduṣā cid ardhyam ||
śyena āsām aditiḥ kakṣyo mado viśvavārasya yajatasya māyinaḥ |
sam anyam-anyam arthayanty etave vidur viṣāṇam paripānam anti te ||
sadāpṛṇo yajato vi dviṣo vadhīd bāhuvṛktaḥ śrutavit taryo vaḥ sacā |
ubhā sa varā praty eti bhāti ca yad īṃ ghaṇam bhajate suprayāvabhiḥ ||
sutambharo yajamānasya satpatir viśvāsām ūdhaḥ sa dhiyām udañcanaḥ |
bharad dhenū rasavac chiśriye payo 'nubruvāṇo adhy eti na svapan ||
yo jāghāra tam ṛcaḥ kāmayante yo jāghāra tam u sāmāni yanti |
yo jāghāra tam ayaṃ soma āha tavāham asmi sakhye nyokāḥ ||
aghnir jāghāra tam ṛcaḥ kāmayante 'ghnir jāghāra tam u sāmāni yanti |
aghnir jāghāra tam ayaṃ soma āha tavāham asmi sakhye nyokāḥ ||


Next: Hymn 45