Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 5 Index  Previous  Next 

Rig Veda Book 5 Hymn 32

अदर्दर उत्सम अस्र्जो वि खानि तवम अर्णवान बद्बधानां अरम्णाः |
महान्तम इन्द्र पर्वतं वि यद वः सर्जो वि धारा अव दानवं हन ||
तवम उत्सां रतुभिर बद्बधानां अरंह ऊधः पर्वतस्य वज्रिन |
अहिं चिद उग्र परयुतं शयानं जघन्वां इन्द्र तविषीम अधत्थाः ||
तयस्य चिन महतो निर मर्गस्य वधर जघान तविषीभिर इन्द्रः |
य एक इद अप्रतिर मन्यमान आद अस्माद अन्यो अजनिष्ट तव्यान ||
तयं चिद एषां सवधया मदन्तम मिहो नपातं सुव्र्धं तमोगाम |
वर्षप्रभर्मा दानवस्य भामं वज्रेण वज्री नि जघान शुष्णम ||
तयं चिद अस्य करतुभिर निषत्तम अमर्मणो विदद इद अस्य मर्म |
यद ईं सुक्षत्र परभ्र्ता मदस्य युयुत्सन्तं तमसि हर्म्ये धाः ||
तयं चिद इत्था कत्पयं शयानम असूर्ये तमसि वाव्र्धानम |
तं चिन मन्दानो वर्षभः सुतस्योच्चैर इन्द्रो अपगूर्या जघान ||
उद यद इन्द्रो महते दानवाय वधर यमिष्ट सहो अप्रतीतम |
यद ईं वज्रस्य परभ्र्तौ ददाभ विश्वस्य जन्तोर अधमं चकार ||
तयं चिद अर्णम मधुपं शयानम असिन्वं वव्रम मह्य आदद उग्रः |
अपादम अत्रम महता वधेन नि दुर्योण आव्र्णङ मर्ध्रवाचम ||
को अस्य शुष्मं तविषीं वरात एको धना भरते अप्रतीतः |
इमे चिद अस्य जरयसो नु देवी इन्द्रस्यौजसो भियसा जिहाते ||
नय अस्मै देवी सवधितिर जिहीत इन्द्राय गातुर उशतीव येमे |
सं यद ओजो युवते विश्वम आभिर अनु सवधाव्ने कषितयो नमन्त ||
एकं नु तवा सत्पतिम पाञ्चजन्यं जातं शर्णोमि यशसं जनेषु |
तम मे जग्र्भ्र आशसो नविष्ठं दोषा वस्तोर हवमानास इन्द्रम ||
एवा हि तवाम रतुथा यातयन्तम मघा विप्रेभ्यो ददतं शर्णोमि |
किं ते बरह्माणो गर्हते सखायो ये तवाया निदधुः कामम इन्द्र ||

adardar utsam asṛjo vi khāni tvam arṇavān badbadhānāṃ aramṇāḥ |
mahāntam indra parvataṃ vi yad vaḥ sṛjo vi dhārā ava dānavaṃ han ||
tvam utsāṃ ṛtubhir badbadhānāṃ araṃha ūdhaḥ parvatasya vajrin |
ahiṃ cid ughra prayutaṃ śayānaṃ jaghanvāṃ indra taviṣīm adhatthāḥ ||
tyasya cin mahato nir mṛghasya vadhar jaghāna taviṣībhir indraḥ |
ya eka id apratir manyamāna ād asmād anyo ajaniṣṭa tavyān ||
tyaṃ cid eṣāṃ svadhayā madantam miho napātaṃ suvṛdhaṃ tamoghām |
vṛṣaprabharmā dānavasya bhāmaṃ vajreṇa vajrī ni jaghāna śuṣṇam ||
tyaṃ cid asya kratubhir niṣattam amarmaṇo vidad id asya marma |
yad īṃ sukṣatra prabhṛtā madasya yuyutsantaṃ tamasi harmye dhāḥ ||
tyaṃ cid itthā katpayaṃ śayānam asūrye tamasi vāvṛdhānam |
taṃ cin mandāno vṛṣabhaḥ sutasyoccair indro apaghūryā jaghāna ||
ud yad indro mahate dānavāya vadhar yamiṣṭa saho apratītam |
yad īṃ vajrasya prabhṛtau dadābha viśvasya jantor adhamaṃ cakāra ||
tyaṃ cid arṇam madhupaṃ śayānam asinvaṃ vavram mahy ādad ughraḥ |
apādam atram mahatā vadhena ni duryoṇa āvṛṇaṅ mṛdhravācam ||
ko asya śuṣmaṃ taviṣīṃ varāta eko dhanā bharate apratītaḥ |
ime cid asya jrayaso nu devī indrasyaujaso bhiyasā jihāte ||
ny asmai devī svadhitir jihīta indrāya ghātur uśatīva yeme |
saṃ yad ojo yuvate viśvam ābhir anu svadhāvne kṣitayo namanta ||
ekaṃ nu tvā satpatim pāñcajanyaṃ jātaṃ śṛṇomi yaśasaṃ janeṣu |
tam me jaghṛbhra āśaso naviṣṭhaṃ doṣā vastor havamānāsa indram ||
evā hi tvām ṛtuthā yātayantam maghā viprebhyo dadataṃ śṛṇomi |
kiṃ te brahmāṇo ghṛhate sakhāyo ye tvāyā nidadhuḥ kāmam indra ||


Next: Hymn 33