Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 5 Index  Previous  Next 

Rig Veda Book 5 Hymn 26

अग्ने पावक रोचिषा मन्द्रया देव जिह्वया |
आ देवान वक्षि यक्षि च ||
तं तवा घर्तस्नव ईमहे चित्रभानो सवर्द्र्शम |
देवां आ वीतये वह ||
वीतिहोत्रं तवा कवे दयुमन्तं सम इधीमहि |
अग्ने बर्हन्तम अध्वरे ||
अग्ने विश्वेभिर आ गहि देवेभिर हव्यदातये |
होतारं तवा वर्णीमहे ||
यजमानाय सुन्वत आग्ने सुवीर्यं वह |
देवैर आ सत्सि बर्हिषि ||
समिधानः सहस्रजिद अग्ने धर्माणि पुष्यसि |
देवानां दूत उक्थ्यः ||
नय अग्निं जातवेदसं होत्रवाहं यविष्ठ्यम |
दधाता देवम रत्विजम ||
पर यज्ञ एत्व आनुषग अद्या देवव्यचस्तमः |
सत्र्णीत बर्हिर आसदे ||
एदम मरुतो अश्विना मित्रः सीदन्तु वरुणः |
देवासः सर्वया विशा ||

aghne pāvaka rociṣā mandrayā deva jihvayā |
ā devān vakṣi yakṣi ca ||
taṃ tvā ghṛtasnav īmahe citrabhāno svardṛśam |
devāṃ ā vītaye vaha ||
vītihotraṃ tvā kave dyumantaṃ sam idhīmahi |
aghne bṛhantam adhvare ||
aghne viśvebhir ā ghahi devebhir havyadātaye |
hotāraṃ tvā vṛṇīmahe ||
yajamānāya sunvata āghne suvīryaṃ vaha |
devair ā satsi barhiṣi ||
samidhānaḥ sahasrajid aghne dharmāṇi puṣyasi |
devānāṃ dūta ukthyaḥ ||
ny aghniṃ jātavedasaṃ hotravāhaṃ yaviṣṭhyam |
dadhātā devam ṛtvijam ||
pra yajña etv ānuṣagh adyā devavyacastamaḥ |
stṛṇīta barhir āsade ||
edam maruto aśvinā mitraḥ sīdantu varuṇaḥ |
devāsaḥ sarvayā viśā ||


Next: Hymn 27