Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 5 Index  Previous  Next 

Rig Veda Book 5 Hymn 20

यम अग्ने वाजसातम तवं चिन मन्यसे रयिम |
तं नो गीर्भिः शरवाय्यं देवत्रा पनया युजम ||
ये अग्ने नेरयन्ति ते वर्द्धा उग्रस्य शवसः |
अप दवेषो अप हवरो ऽनयव्रतस्य सश्चिरे ||
होतारं तवा वर्णीमहे ऽगने दक्षस्य साधनम |
यज्ञेषु पूर्व्यं गिरा परयस्वन्तो हवामहे ||
इत्था यथा त ऊतये सहसावन दिवे-दिवे |
राय रताय सुक्रतो गोभिः षयाम सधमादो वीरैः सयाम सधमादः ||

yam aghne vājasātama tvaṃ cin manyase rayim |
taṃ no ghīrbhiḥ śravāyyaṃ devatrā panayā yujam ||
ye aghne nerayanti te vṛddhā ughrasya śavasaḥ |
apa dveṣo apa hvaro 'nyavratasya saścire ||
hotāraṃ tvā vṛṇīmahe 'ghne dakṣasya sādhanam |
yajñeṣu pūrvyaṃ ghirā prayasvanto havāmahe ||
itthā yathā ta ūtaye sahasāvan dive-dive |
rāya ṛtāya sukrato ghobhiḥ ṣyāma sadhamādo vīraiḥ syāma sadhamādaḥ ||


Next: Hymn 21