Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 5 Index  Previous  Next 

Rig Veda Book 5 Hymn 15

पर वेधसे कवये वेद्याय गिरम भरे यशसे पूर्व्याय |
घर्तप्रसत्तो असुरः सुशेवो रायो धर्ता धरुणो वस्वो अग्निः ||
रतेन रतं धरुणं धारयन्त यज्ञस्य शाके परमे वयोमन |
दिवो धर्मन धरुणे सेदुषो नञ्ञ जातैर अजातां अभि ये ननक्षुः ||
अङहोयुवस तन्वस तन्वते वि वयो महद दुष्टरम पूर्व्याय |
स संवतो नवजातस तुतुर्यात सिङहं न करुद्धम अभितः परि षठुः ||
मातेव यद भरसे पप्रथानो जनं-जनं धायसे चक्षसे च |
वयो-वयो जरसे यद दधानः परि तमना विषुरूपो जिगासि ||
वाजो नु ते शवसस पात्व अन्तम उरुं दोघं धरुणं देव रायः |
पदं न तायुर गुहा दधानो महो राये चितयन्न अत्रिम अस्पः ||

pra vedhase kavaye vedyāya ghiram bhare yaśase pūrvyāya |
ghṛtaprasatto asuraḥ suśevo rāyo dhartā dharuṇo vasvo aghniḥ ||
ṛtena ṛtaṃ dharuṇaṃ dhārayanta yajñasya śāke parame vyoman |
divo dharman dharuṇe seduṣo nññ jātair ajātāṃ abhi ye nanakṣuḥ ||
aṅhoyuvas tanvas tanvate vi vayo mahad duṣṭaram pūrvyāya |
sa saṃvato navajātas tuturyāt siṅhaṃ na kruddham abhitaḥ pari ṣṭhuḥ ||
māteva yad bharase paprathāno janaṃ-janaṃ dhāyase cakṣase ca |
vayo-vayo jarase yad dadhānaḥ pari tmanā viṣurūpo jighāsi ||
vājo nu te śavasas pātv antam uruṃ doghaṃ dharuṇaṃ deva rāyaḥ |
padaṃ na tāyur ghuhā dadhāno maho rāye citayann atrim aspaḥ ||


Next: Hymn 16