Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 5 Index  Previous  Next 

Rig Veda Book 5 Hymn 13

अर्चन्तस तवा हवामहे ऽरचन्तः सम इधीमहि |
अग्ने अर्चन्त ऊतये ||
अग्ने सतोमम मनामहे सिध्रम अद्य दिविस्प्र्शः |
देवस्य दरविणस्यवः ||
अग्निर जुषत नो गिरो होता यो मानुषेष्व आ |
स यक्षद दैव्यं जनम ||
तवम अग्ने सप्रथा असि जुष्टो होता वरेण्यः |
तवया यज्ञं वि तन्वते ||
तवाम अग्ने वाजसातमं विप्रा वर्धन्ति सुष्टुतम |
स नो रास्व सुवीर्यम ||
अग्ने नेमिर अरां इव देवांस तवम परिभूर असि |
आ राधश चित्रम रञ्जसे ||

arcantas tvā havāmahe 'rcantaḥ sam idhīmahi |
aghne arcanta ūtaye ||
aghne stomam manāmahe sidhram adya divispṛśaḥ |
devasya draviṇasyavaḥ ||
aghnir juṣata no ghiro hotā yo mānuṣeṣv ā |
sa yakṣad daivyaṃ janam ||
tvam aghne saprathā asi juṣṭo hotā vareṇyaḥ |
tvayā yajñaṃ vi tanvate ||
tvām aghne vājasātamaṃ viprā vardhanti suṣṭutam |
sa no rāsva suvīryam ||
aghne nemir arāṃ iva devāṃs tvam paribhūr asi |
ā rādhaś citram ṛñjase ||


Next: Hymn 14