Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 4 Index  Previous  Next 

Rig Veda Book 4 Hymn 44

तं वां रथं वयम अद्या हुवेम पर्थुज्रयम अश्विना संगतिं गोः |
यः सूर्यां वहति वन्धुरायुर गिर्वाहसम पुरुतमं वसूयुम ||
युवं शरियम अश्विना देवता तां दिवो नपाता वनथः शचीभिः |
युवोर वपुर अभि पर्क्षः सचन्ते वहन्ति यत ककुहासो रथे वाम ||
को वाम अद्या करते रातहव्य ऊतये वा सुतपेयाय वार्कैः |
रतस्य वा वनुषे पूर्व्याय नमो येमानो अश्विना ववर्तत ||
हिरण्ययेन पुरुभू रथेनेमं यज्ञं नासत्योप यातम |
पिबाथ इन मधुनः सोम्यस्य दधथो रत्नं विधते जनाय ||
आ नो यातं दिवो अछा पर्थिव्या हिरण्ययेन सुव्र्ता रथेन |
मा वाम अन्ये नि यमन देवयन्तः सं यद ददे नाभिः पूर्व्या वाम ||
नू नो रयिम पुरुवीरम बर्हन्तं दस्रा मिमाथाम उभयेष्व अस्मे |
नरो यद वाम अश्विना सतोमम आवन सधस्तुतिम आजमीळ्हासो अग्मन ||
इहेह यद वां समना पप्र्क्षे सेयम अस्मे सुमतिर वाजरत्ना |
उरुष्यतं जरितारं युवं ह शरितः कामो नासत्या युवद्रिक ||

taṃ vāṃ rathaṃ vayam adyā huvema pṛthujrayam aśvinā saṃghatiṃ ghoḥ |
yaḥ sūryāṃ vahati vandhurāyur ghirvāhasam purutamaṃ vasūyum ||
yuvaṃ śriyam aśvinā devatā tāṃ divo napātā vanathaḥ śacībhiḥ |
yuvor vapur abhi pṛkṣaḥ sacante vahanti yat kakuhāso rathe vām ||
ko vām adyā karate rātahavya ūtaye vā sutapeyāya vārkaiḥ |
ṛtasya vā vanuṣe pūrvyāya namo yemāno aśvinā vavartat ||
hiraṇyayena purubhū rathenemaṃ yajñaṃ nāsatyopa yātam |
pibātha in madhunaḥ somyasya dadhatho ratnaṃ vidhate janāya ||
ā no yātaṃ divo achā pṛthivyā hiraṇyayena suvṛtā rathena |
mā vām anye ni yaman devayantaḥ saṃ yad dade nābhiḥ pūrvyā vām ||
nū no rayim puruvīram bṛhantaṃ dasrā mimāthām ubhayeṣv asme |
naro yad vām aśvinā stomam āvan sadhastutim ājamīḷhāso aghman ||
iheha yad vāṃ samanā papṛkṣe seyam asme sumatir vājaratnā |
uruṣyataṃ jaritāraṃ yuvaṃ ha śritaḥ kāmo nāsatyā yuvadrik ||


Next: Hymn 45