Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 4 Index  Previous  Next 

Rig Veda Book 4 Hymn 38

उतो हि वां दात्रा सन्ति पूर्वा या पूरुभ्यस तरसदस्युर नितोशे |
कषेत्रासां ददथुर उर्वरासां घनं दस्युभ्यो अभिभूतिम उग्रम ||
उत वाजिनम पुरुनिष्षिध्वानं दधिक्राम उ ददथुर विश्वक्र्ष्टिम |
रजिप्यं शयेनम परुषितप्सुम आशुं चर्क्र्त्यम अर्यो नर्पतिं न शूरम ||
यं सीम अनु परवतेव दरवन्तं विश्वः पूरुर मदति हर्षमाणः |
पड्भिर गर्ध्यन्तम मेधयुं न शूरं रथतुरं वातम इव धरजन्तम ||
यः समारुन्धानो गध्या समत्सु सनुतरश चरति गोषु गछन |
आविर्र्जीको विदथा निचिक्यत तिरो अरतिम पर्य आप आयोः ||
उत समैनं वस्त्रमथिं न तायुम अनु करोशन्ति कषितयो भरेषु |
नीचायमानं जसुरिं न शयेनं शरवश चाछा पशुमच च यूथम ||
उत समासु परथमः सरिष्यन नि वेवेति शरेणिभी रथानाम |
सरजं कर्ण्वानो जन्यो न शुभ्वा रेणुं रेरिहत किरणं ददश्वान ||
उत सय वाजी सहुरिर रतावा शुश्रूषमाणस तन्वा समर्ये |
तुरं यतीषु तुरयन्न रजिप्यो ऽधि भरुवोः किरते रेणुम रञ्जन ||
उत समास्य तन्यतोर इव दयोर रघायतो अभियुजो भयन्ते |
यदा सहस्रम अभि षीम अयोधीद दुर्वर्तुः समा भवति भीम रञ्जन ||
उत समास्य पनयन्ति जना जूतिं कर्ष्टिप्रो अभिभूतिम आशोः |
उतैनम आहुः समिथे वियन्तः परा दधिक्रा असरत सहस्रैः ||
आ दधिक्राः शवसा पञ्च कर्ष्टीः सूर्य इव जयोतिषापस ततान |
सहस्रसाः शतसा वाज्य अर्वा पर्णक्तु मध्वा सम इमा वचांसि ||

uto hi vāṃ dātrā santi pūrvā yā pūrubhyas trasadasyur nitośe |
kṣetrāsāṃ dadathur urvarāsāṃ ghanaṃ dasyubhyo abhibhūtim ughram ||
uta vājinam puruniṣṣidhvānaṃ dadhikrām u dadathur viśvakṛṣṭim |
ṛjipyaṃ śyenam pruṣitapsum āśuṃ carkṛtyam aryo nṛpatiṃ na śūram ||
yaṃ sīm anu pravateva dravantaṃ viśvaḥ pūrur madati harṣamāṇaḥ |
paḍbhir ghṛdhyantam medhayuṃ na śūraṃ rathaturaṃ vātam iva dhrajantam ||
yaḥ smārundhāno ghadhyā samatsu sanutaraś carati ghoṣu ghachan |
āvirṛjīko vidathā nicikyat tiro aratim pary āpa āyoḥ ||
uta smainaṃ vastramathiṃ na tāyum anu krośanti kṣitayo bhareṣu |
nīcāyamānaṃ jasuriṃ na śyenaṃ śravaś cāchā paśumac ca yūtham ||
uta smāsu prathamaḥ sariṣyan ni veveti śreṇibhī rathānām |
srajaṃ kṛṇvāno janyo na śubhvā reṇuṃ rerihat kiraṇaṃ dadaśvān ||
uta sya vājī sahurir ṛtāvā śuśrūṣamāṇas tanvā samarye |
turaṃ yatīṣu turayann ṛjipyo 'dhi bhruvoḥ kirate reṇum ṛñjan ||
uta smāsya tanyator iva dyor ṛghāyato abhiyujo bhayante |
yadā sahasram abhi ṣīm ayodhīd durvartuḥ smā bhavati bhīma ṛñjan ||
uta smāsya panayanti janā jūtiṃ kṛṣṭipro abhibhūtim āśoḥ |
utainam āhuḥ samithe viyantaḥ parā dadhikrā asarat sahasraiḥ ||
ā dadhikrāḥ śavasā pañca kṛṣṭīḥ sūrya iva jyotiṣāpas tatāna |
sahasrasāḥ śatasā vājy arvā pṛṇaktu madhvā sam imā vacāṃsi ||


Next: Hymn 39