Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 4 Index  Previous  Next 

Rig Veda Book 4 Hymn 24

का सुष्टुतिः शवसः सूनुम इन्द्रम अर्वाचीनं राधस आ ववर्तत |
ददिर हि वीरो गर्णते वसूनि स गोपतिर निष्षिधां नो जनासः ||
स वर्त्रहत्ये हव्यः स ईड्यः स सुष्टुत इन्द्रः सत्यराधाः |
स यामन्न आ मघवा मर्त्याय बरह्मण्यते सुष्वये वरिवो धात ||
तम इन नरो वि हवयन्ते समीके रिरिक्वांसस तन्वः कर्ण्वत तराम |
मिथो यत तयागम उभयासो अग्मन नरस तोकस्य तनयस्य सातौ ||
करतूयन्ति कषितयो योग उग्राशुषाणासो मिथो अर्णसातौ |
सं यद विशो ऽवव्र्त्रन्त युध्मा आद इन नेम इन्द्रयन्ते अभीके ||
आद इद ध नेम इन्द्रियं यजन्त आद इत पक्तिः पुरोळाशं रिरिच्यात |
आद इत सोमो वि पप्र्च्याद असुष्वीन आद इज जुजोष वर्षभं यजध्यै ||
कर्णोत्य अस्मै वरिवो य इत्थेन्द्राय सोमम उशते सुनोति |
सध्रीचीनेन मनसाविवेनन तम इत सखायं कर्णुते समत्सु ||
य इन्द्राय सुनवत सोमम अद्य पचात पक्तीर उत भर्ज्जाति धानाः |
परति मनायोर उचथानि हर्यन तस्मिन दधद वर्षणं शुष्मम इन्द्रः ||
यदा समर्यं वय अचेद रघावा दीर्घं यद आजिम अभ्य अख्यद अर्यः |
अचिक्रदद वर्षणम पत्न्य अछा दुरोण आ निशितं सोमसुद्भिः ||
भूयसा वस्नम अचरत कनीयो ऽविक्रीतो अकानिषम पुनर यन |
स भूयसा कनीयो नारिरेचीद दीना दक्षा वि दुहन्ति पर वाणम ||
क इमं दशभिर ममेन्द्रं करीणाति धेनुभिः |
यदा वर्त्राणि जङघनद अथैनम मे पुनर ददत ||
नू षटुत इन्द्र नू गर्णान इषं जरित्रे नद्यो न पीपेः |
अकारि ते हरिवो बरह्म नव्यं धिया सयाम रथ्यः सदासाः ||

kā suṣṭutiḥ śavasaḥ sūnum indram arvācīnaṃ rādhasa ā vavartat |
dadir hi vīro ghṛṇate vasūni sa ghopatir niṣṣidhāṃ no janāsaḥ ||
sa vṛtrahatye havyaḥ sa īḍyaḥ sa suṣṭuta indraḥ satyarādhāḥ |
sa yāmann ā maghavā martyāya brahmaṇyate suṣvaye varivo dhāt ||
tam in naro vi hvayante samīke ririkvāṃsas tanvaḥ kṛṇvata trām |
mitho yat tyāgham ubhayāso aghman naras tokasya tanayasya sātau ||
kratūyanti kṣitayo yogha ughrāśuṣāṇāso mitho arṇasātau |
saṃ yad viśo 'vavṛtranta yudhmā ād in nema indrayante abhīke ||
ād id dha nema indriyaṃ yajanta ād it paktiḥ puroḷāśaṃ riricyāt |
ād it somo vi papṛcyād asuṣvīn ād ij jujoṣa vṛṣabhaṃ yajadhyai ||
kṛṇoty asmai varivo ya itthendrāya somam uśate sunoti |
sadhrīcīnena manasāvivenan tam it sakhāyaṃ kṛṇute samatsu ||
ya indrāya sunavat somam adya pacāt paktīr uta bhṛjjāti dhānāḥ |
prati manāyor ucathāni haryan tasmin dadhad vṛṣaṇaṃ śuṣmam indraḥ ||
yadā samaryaṃ vy aced ṛghāvā dīrghaṃ yad ājim abhy akhyad aryaḥ |
acikradad vṛṣaṇam patny achā duroṇa ā niśitaṃ somasudbhiḥ ||
bhūyasā vasnam acarat kanīyo 'vikrīto akāniṣam punar yan |
sa bhūyasā kanīyo nārirecīd dīnā dakṣā vi duhanti pra vāṇam ||
ka imaṃ daśabhir mamendraṃ krīṇāti dhenubhiḥ |
yadā vṛtrāṇi jaṅghanad athainam me punar dadat ||
nū ṣṭuta indra nū ghṛṇāna iṣaṃ jaritre nadyo na pīpeḥ |
akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ ||


Next: Hymn 25