Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 4 Index  Previous  Next 

Rig Veda Book 4 Hymn 18

अयम पन्था अनुवित्तः पुराणो यतो देवा उदजायन्त विश्वे |
अतश चिद आ जनिषीष्ट परव्र्द्धो मा मातरम अमुया पत्तवे कः ||
नाहम अतो निर अया दुर्गहैतत तिरश्चता पार्श्वान निर गमाणि |
बहूनि मे अक्र्ता कर्त्वानि युध्यै तवेन सं तवेन पर्छै ||
परायतीम मातरम अन्व अचष्ट न नानु गान्य अनु नू गमानि |
तवष्टुर गर्हे अपिबत सोमम इन्द्रः शतधन्यं चम्वोः सुतस्य ||
किं स रधक कर्णवद यं सहस्रम मासो जभार शरदश च पूर्वीः |
नही नव अस्य परतिमानम अस्त्य अन्तर जातेषूत ये जनित्वाः ||
अवद्यम इव मन्यमाना गुहाकर इन्द्रम माता वीर्येणा नयॄष्टम |
अथोद अस्थात सवयम अत्कं वसान आ रोदसी अप्र्णाज जायमानः ||
एता अर्षन्त्य अललाभवन्तीर रतावरीर इव संक्रोशमानाः |
एता वि पर्छ किम इदम भनन्ति कम आपो अद्रिम परिधिं रुजन्ति ||
किम उ षविद अस्मै निविदो भनन्तेन्द्रस्यावद्यं दिधिषन्त आपः |
ममैतान पुत्रो महता वधेन वर्त्रं जघन्वां अस्र्जद वि सिन्धून ||
ममच चन तवा युवतिः परास ममच चन तवा कुषवा जगार |
ममच चिद आपः शिशवे मम्र्ड्युर ममच चिद इन्द्रः सहसोद अतिष्ठत ||
ममच चन ते मघवन वयंसो निविविध्वां अप हनू जघान |
अधा निविद्ध उत्तरो बभूवाञ छिरो दासस्य सम पिणक वधेन ||
गर्ष्टिः ससूव सथविरं तवागाम अनाध्र्ष्यं वर्षभं तुम्रम इन्द्रम |
अरीळ्हं वत्सं चरथाय माता सवयं गातुं तन्व इछमानम ||
उत माता महिषम अन्व अवेनद अमी तवा जहति पुत्र देवाः |
अथाब्रवीद वर्त्रम इन्द्रो हनिष्यन सखे विष्णो वितरं वि करमस्व ||
कस ते मातरं विधवाम अचक्रच छयुं कस तवाम अजिघांसच चरन्तम |
कस ते देवो अधि मार्डीक आसीद यत पराक्षिणाः पितरम पादग्र्ह्य ||
अवर्त्या शुन आन्त्राणि पेचे न देवेषु विविदे मर्डितारम |
अपश्यं जायाम अमहीयमानाम अधा मे शयेनो मध्व आ जभार ||

ayam panthā anuvittaḥ purāṇo yato devā udajāyanta viśve |
ataś cid ā janiṣīṣṭa pravṛddho mā mātaram amuyā pattave kaḥ ||
nāham ato nir ayā durghahaitat tiraścatā pārśvān nir ghamāṇi |
bahūni me akṛtā kartvāni yudhyai tvena saṃ tvena pṛchai ||
parāyatīm mātaram anv acaṣṭa na nānu ghāny anu nū ghamāni |
tvaṣṭur ghṛhe apibat somam indraḥ śatadhanyaṃ camvoḥ sutasya ||
kiṃ sa ṛdhak kṛṇavad yaṃ sahasram māso jabhāra śaradaś ca pūrvīḥ |
nahī nv asya pratimānam asty antar jāteṣūta ye janitvāḥ ||
avadyam iva manyamānā ghuhākar indram mātā vīryeṇā nyṝṣṭam |
athod asthāt svayam atkaṃ vasāna ā rodasī apṛṇāj jāyamānaḥ ||
etā arṣanty alalābhavantīr ṛtāvarīr iva saṃkrośamānāḥ |
etā vi pṛcha kim idam bhananti kam āpo adrim paridhiṃ rujanti ||
kim u ṣvid asmai nivido bhanantendrasyāvadyaṃ didhiṣanta āpaḥ |
mamaitān putro mahatā vadhena vṛtraṃ jaghanvāṃ asṛjad vi sindhūn ||
mamac cana tvā yuvatiḥ parāsa mamac cana tvā kuṣavā jaghāra |
mamac cid āpaḥ śiśave mamṛḍyur mamac cid indraḥ sahasod atiṣṭhat ||
mamac cana te maghavan vyaṃso nivividhvāṃ apa hanū jaghāna |
adhā nividdha uttaro babhūvāñ chiro dāsasya sam piṇak vadhena ||
ghṛṣṭiḥ sasūva sthaviraṃ tavāghām anādhṛṣyaṃ vṛṣabhaṃ tumram indram |
arīḷhaṃ vatsaṃ carathāya mātā svayaṃ ghātuṃ tanva ichamānam ||
uta mātā mahiṣam anv avenad amī tvā jahati putra devāḥ |
athābravīd vṛtram indro haniṣyan sakhe viṣṇo vitaraṃ vi kramasva ||
kas te mātaraṃ vidhavām acakrac chayuṃ kas tvām ajighāṃsac carantam |
kas te devo adhi mārḍīka āsīd yat prākṣiṇāḥ pitaram pādaghṛhya ||
avartyā śuna āntrāṇi pece na deveṣu vivide marḍitāram |
apaśyaṃ jāyām amahīyamānām adhā me śyeno madhv ā jabhāra ||


Next: Hymn 19