Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 3 Index  Previous  Next 

Rig Veda Book 3 Hymn 58

धेनुः परत्नस्य काम्यं दुहानान्तः पुत्रश्चरति दक्षिणायाः |
आ दयोतनिं वहति शुभ्रयामोषस सतोमो अश्विनावजीगः ||
सुयुग वहन्ति परति वां रतेनोर्ध्वा भवन्ति पितरेव मेधाः |
जरेथामस्मद वि पणेर्महीषां युवोरवश्चक्र्मा यातमर्वाक ||
सुयुग्भिरश्वैः सुव्र्ता रथेन दस्राविमं शर्णुतं शलोकमद्रेः |
किमङग वां परत्यवर्तिं गमिष्ठाहुर्विप्रासो अश्विना पुराजाः ||
आ मन्येथामा गतं कच्चिदेवैर्विश्वे जनासो अश्विना हवन्ते |
इमा हि वां गोर्जीका मधूनि पर मित्रासो न ददुरुस्रो अग्रे ||
तिरः पुरू चिदश्विना रजांस्याङगूषो वां मघवाना जनेषु |
एह यातं पथिभिर्देवयानैर्दस्राविमे वां निधयो मधूनाम ||
पुराणमोकः सख्यं शिवं वां युवोर्नरा दरविणं जह्नाव्याम |
पुनः कर्ण्वानाः सख्या शिवानि मध्वा मदेमसह नू समानाः ||
अश्विना वायुना युवं सुदक्षा नियुद्भिष च सजोषसा युवाना |
नासत्या तिरोह्न्यं जुषाणा सोमं पिबतमस्रिधा सुदानू ||
अश्विना परि वामिषः पुरूचीरीयुर्गीर्भिर्यतमाना अम्र्ध्राः |
रथो ह वां रतजा अद्रिजूतः परि दयावाप्र्थिवी याति सद्यः ||
अश्विना मधुषुत्तमो युवाकुः सोमस्तं पातमा गतं दुरोणे |
रथो ह वां भूरि वर्पः करिक्रत सुतावतो निष्क्र्तमागमिष्ठः ||

dhenuḥ pratnasya kāmyaṃ duhānāntaḥ putraścarati dakṣiṇāyāḥ |
ā dyotaniṃ vahati śubhrayāmoṣasa stomo aśvināvajīghaḥ ||
suyugh vahanti prati vāṃ ṛtenordhvā bhavanti pitareva medhāḥ |
jarethāmasmad vi paṇermahīṣāṃ yuvoravaścakṛmā yātamarvāk ||
suyughbhiraśvaiḥ suvṛtā rathena dasrāvimaṃ śṛṇutaṃ ślokamadreḥ |
kimaṅgha vāṃ pratyavartiṃ ghamiṣṭhāhurviprāso aśvinā purājāḥ ||
ā manyethāmā ghataṃ kaccidevairviśve janāso aśvinā havante |
imā hi vāṃ ghoṛjīkā madhūni pra mitrāso na dadurusro aghre ||
tiraḥ purū cidaśvinā rajāṃsyāṅghūṣo vāṃ maghavānā janeṣu |
eha yātaṃ pathibhirdevayānairdasrāvime vāṃ nidhayo madhūnām ||
purāṇamokaḥ sakhyaṃ śivaṃ vāṃ yuvornarā draviṇaṃ jahnāvyām |
punaḥ kṛṇvānāḥ sakhyā śivāni madhvā mademasaha nū samānāḥ ||
aśvinā vāyunā yuvaṃ sudakṣā niyudbhiṣ ca sajoṣasā yuvānā |
nāsatyā tiroahnyaṃ juṣāṇā somaṃ pibatamasridhā sudānū ||
aśvinā pari vāmiṣaḥ purūcīrīyurghīrbhiryatamānā amṛdhrāḥ |
ratho ha vāṃ ṛtajā adrijūtaḥ pari dyāvāpṛthivī yāti sadyaḥ ||
aśvinā madhuṣuttamo yuvākuḥ somastaṃ pātamā ghataṃ duroṇe |
ratho ha vāṃ bhūri varpaḥ karikrat sutāvato niṣkṛtamāghamiṣṭhaḥ ||


Next: Hymn 59