Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 3 Index  Previous  Next 

Rig Veda Book 3 Hymn 54

इमं महे विदथ्याय शूषं शश्वत कर्त्व ईड्यय पर जभ्रुः |
शर्णोतु नो दम्येभिरनीकैः शर्णोत्वग्निर्दिव्यैरजस्रः ||
महि महे दिवे अर्चा पर्थिव्यै कामो म इछञ्चरति परजानन |
ययोर्ह सतोमे विदथेषु देवाः सपर्यवो मादयन्ते सचायोः ||
युवोर्र्तं रोदसी सत्यमस्तु महे षु णः सुविताय पर भूतम |
इदं दिवे नमो अग्ने पर्थिव्यै सपर्यामि परयसा यामि रत्नम ||
उतो हि वां पूर्व्या आविविद्र रतावरी रोदसी सत्यवाचः |
नरश्चिद वां समिथे शूरसातौ ववन्दिरे पर्थिवि वेविदानाः ||
को अद्धा वेद क इह पर वोचद देवानछा पथ्या का समेति |
दद्र्श्र एषामवमा सदांसि परेषु या गुह्येषु वरतेषु ||
कविर्न्र्चक्षा अभि षीमचष्ट रतस्य योना विघ्र्ते मदन्ती |
नाना चक्राते सदनं यथा वः समानेन करतुना संविदाने ||
समान्या वियुते दूरेन्ते धरुवे पदे तस्थतुर्जागरूके |
उत सवसारा युवती भवन्ती आदु बरुवाते मिथुनानि नाम ||
विश्वेदेते जनिमा सं विविक्तो महो देवान बिभ्रती न वयथेते |
एजद धरुवं पत्यते विश्वमेकं चरत पतत्रि विषुणं वि जातम ||
सना पुराणमध्येम्यारान महः पितुर्जनितुर्जामि तन नः |
देवासो यत्र पनितार एवैरुरौ पथि वयुते तस्थुरन्तः ||
इमं सतोमं रोदसी पर बरवीम्य रदूदराः शर्णवन्नग्निजिह्वाः |
मित्रः सम्राजो वरुणो युवान आदित्यासः कवयः पप्रथानाः ||
हिरण्यपाणिः सविता सुजिह्वस्त्रिरा दिवो विदथे पत्यमानः |
देवेषु च सवितः शलोकमश्रेरादस्मभ्यमा सुवसर्वतातिम ||
सुक्र्त सुपाणिः सववान रतावा देवस्त्वष्टावसे तानि नोधात |
पूषण्वन्त रभवो मादयध्वमूर्ध्वग्रावाणो अध्वरमतष्ट ||
विद्युद्रथा मरुत रष्टिमन्तो दिवो मर्या रतजाता अयासः |
सरस्वती शर्णवन यज्ञियासो धाता रयिं सहवीरं तुरासः ||
विष्णुं सतोमासः पुरुदस्ममर्का भगस्येव कारिणो यामनि गमन |
उरुक्रमः ककुहो यस्य पूर्विर्न मर्धन्ति युवतयोजनित्रीः ||
इन्द्रो विश्वैर्वीर्यैः पत्यमान उभे आ पप्रौ रोदसी महित्वा |
पुरन्दरो वर्त्रहा धर्ष्णुषेणः संग्र्भ्या न आ भरा भूरि पश्वः ||
नासत्या मे पितरा बन्धुप्र्छा सजात्यमश्विनोश्चारु नाम |
युवं हि सथो रयिदौ नो रयीणां दात्रं रक्षेथे अकवैरदब्धा ||
महत तद वः कवयश्चारु नाम यद ध देव भवथ विश्व इन्द्रे |
सख रभुभिः पुरुहूत परियेभिरिमां धियं सातये तक्षता नः ||
अर्यमा णो अदितिर्यज्ञियासो.अदब्धानि वरुणस्य वरतानि |
युयोत नो अनपत्यानि गन्तोः परजावान नः पशुमानस्तु गातुः ||
देवानां दूतः पुरुध परसूतो.अनागान नो वोचतु सर्वताता |
शर्णोतु नः पर्थिवी दयौरुतापः सूर्यो नक्षत्रैरुर्वन्तरिक्षम ||
शर्ण्वन्तु नो वर्षणः पर्वतासो धरुवक्षेमास इळया मदन्तः |
आदित्यैर्नो अदितिः शर्णोतु यछन्तु नो मरुतः शर्मभद्रम ||
सदा सुगः पितुमानस्तु पन्था मध्व देवा ओषधीः सम्पिप्र्क्त |
भगो मे अग्ने सख्ये न मर्ध्या उद रायो अश्यां सदनं पुरुक्षोः ||
सवदस्व हव्या समिषो दिदीह्यस्मद्र्यक सं मिमीहि शरवांसि |
विश्वानग्ने पर्त्सु तञ जेषि शत्रूनहा विश्वा सुमना दीदिही नः ||

imaṃ mahe vidathyāya śūṣaṃ śaśvat kṛtva īḍyaya pra jabhruḥ |
śṛṇotu no damyebhiranīkaiḥ śṛṇotvaghnirdivyairajasraḥ ||
mahi mahe dive arcā pṛthivyai kāmo ma ichañcarati prajānan |
yayorha stome vidatheṣu devāḥ saparyavo mādayante sacāyoḥ ||
yuvorṛtaṃ rodasī satyamastu mahe ṣu ṇaḥ suvitāya pra bhūtam |
idaṃ dive namo aghne pṛthivyai saparyāmi prayasā yāmi ratnam ||
uto hi vāṃ pūrvyā āvividra ṛtāvarī rodasī satyavācaḥ |
naraścid vāṃ samithe śūrasātau vavandire pṛthivi vevidānāḥ ||
ko addhā veda ka iha pra vocad devānachā pathyā kā sameti |
dadṛśra eṣāmavamā sadāṃsi pareṣu yā ghuhyeṣu vrateṣu ||
kavirnṛcakṣā abhi ṣīmacaṣṭa ṛtasya yonā vighṛte madantī |
nānā cakrāte sadanaṃ yathā vaḥ samānena kratunā saṃvidāne ||
samānyā viyute dūreante dhruve pade tasthaturjāgharūke |
uta svasārā yuvatī bhavantī ādu bruvāte mithunāni nāma ||
viśvedete janimā saṃ vivikto maho devān bibhratī na vyathete |
ejad dhruvaṃ patyate viśvamekaṃ carat patatri viṣuṇaṃ vi jātam ||
sanā purāṇamadhyemyārān mahaḥ piturjaniturjāmi tan naḥ |
devāso yatra panitāra evairurau pathi vyute tasthurantaḥ ||
imaṃ stomaṃ rodasī pra bravīmy ṛdūdarāḥ śṛṇavannaghnijihvāḥ |
mitraḥ samrājo varuṇo yuvāna ādityāsaḥ kavayaḥ paprathānāḥ ||
hiraṇyapāṇiḥ savitā sujihvastrirā divo vidathe patyamānaḥ |
deveṣu ca savitaḥ ślokamaśrerādasmabhyamā suvasarvatātim ||
sukṛt supāṇiḥ svavān ṛtāvā devastvaṣṭāvase tāni nodhāt |
pūṣaṇvanta ṛbhavo mādayadhvamūrdhvaghrāvāṇo adhvaramataṣṭa ||
vidyudrathā maruta ṛṣṭimanto divo maryā ṛtajātā ayāsaḥ |
sarasvatī śṛṇavan yajñiyāso dhātā rayiṃ sahavīraṃ turāsaḥ ||
viṣṇuṃ stomāsaḥ purudasmamarkā bhaghasyeva kāriṇo yāmani ghman |
urukramaḥ kakuho yasya pūrvirna mardhanti yuvatayojanitrīḥ ||
indro viśvairvīryaiḥ patyamāna ubhe ā paprau rodasī mahitvā |
purandaro vṛtrahā dhṛṣṇuṣeṇaḥ saṃghṛbhyā na ā bharā bhūri paśvaḥ ||
nāsatyā me pitarā bandhupṛchā sajātyamaśvinoścāru nāma |
yuvaṃ hi stho rayidau no rayīṇāṃ dātraṃ rakṣethe akavairadabdhā ||
mahat tad vaḥ kavayaścāru nāma yad dha deva bhavatha viśva indre |
sakha ṛbhubhiḥ puruhūta priyebhirimāṃ dhiyaṃ sātaye takṣatā naḥ ||
aryamā ṇo aditiryajñiyāso.adabdhāni varuṇasya vratāni |
yuyota no anapatyāni ghantoḥ prajāvān naḥ paśumānastu ghātuḥ ||
devānāṃ dūtaḥ purudha prasūto.anāghān no vocatu sarvatātā |
śṛṇotu naḥ pṛthivī dyaurutāpaḥ sūryo nakṣatrairurvantarikṣam ||
śṛṇvantu no vṛṣaṇaḥ parvatāso dhruvakṣemāsa iḷayā madantaḥ |
ādityairno aditiḥ śṛṇotu yachantu no marutaḥ śarmabhadram ||
sadā sughaḥ pitumānastu panthā madhva devā oṣadhīḥ sampipṛkta |
bhagho me aghne sakhye na mṛdhyā ud rāyo aśyāṃ sadanaṃ purukṣoḥ ||
svadasva havyā samiṣo didīhyasmadryak saṃ mimīhi śravāṃsi |
viśvānaghne pṛtsu tañ jeṣi śatrūnahā viśvā sumanā dīdihī naḥ ||


Next: Hymn 55