Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 3 Index  Previous  Next 

Rig Veda Book 3 Hymn 46

युध्मस्य ते वर्षभस्य सवराज उग्रस्य यून सथविरस्य घर्ष्वेः |
अजूर्यतो वज्रिणो वीर्याणीन्द्र शरुतस्य महतो महानि ||
महानसि महिष वर्ष्ण्येभिर्धनस्प्र्दुग्र सहमानो अन्यान |
एको विश्वस्य भुवनस्य राजा स योधया च कषयया च जनान ||
पर मात्राभी रिरिचे रोचमानः पर देवेभिर्विश्वतो अप्रतीतः |
पर मज्मना दिव इन्द्रः पर्थिव्याः परोरोर्महो अन्तरिक्षाद रजीषी ||
उरुं गभीरं जनुषाभ्युग्रं विश्वव्यचसमवतं मतीनाम |
इन्द्रं सोमासः परदिवि सुतासः समुद्रं न सरवता विशन्ति ||
यं सोममिन्द्र पर्थिवीद्यावा गर्भं न माता बिभ्र्तस्त्वाया |
तं ते हिन्वन्ति तमु ते मर्जन्त्यध्वर्यवो वर्षभ पातवा उ ||

yudhmasya te vṛṣabhasya svarāja ughrasya yūna sthavirasya ghṛṣveḥ |
ajūryato vajriṇo vīryāṇīndra śrutasya mahato mahāni ||
mahānasi mahiṣa vṛṣṇyebhirdhanaspṛdughra sahamāno anyān |
eko viśvasya bhuvanasya rājā sa yodhayā ca kṣayayā ca janān ||
pra mātrābhī ririce rocamānaḥ pra devebhirviśvato apratītaḥ |
pra majmanā diva indraḥ pṛthivyāḥ prorormaho antarikṣād ṛjīṣī ||
uruṃ ghabhīraṃ januṣābhyughraṃ viśvavyacasamavataṃ matīnām |
indraṃ somāsaḥ pradivi sutāsaḥ samudraṃ na sravataā viśanti ||
yaṃ somamindra pṛthivīdyāvā gharbhaṃ na mātā bibhṛtastvāyā |
taṃ te hinvanti tamu te mṛjantyadhvaryavo vṛṣabha pātavā u ||


Next: Hymn 47