Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 3 Index  Previous  Next 

Rig Veda Book 3 Hymn 40

इन्द्र तवा वर्षभं वयं सुते सोमे हवामहे |
स पाहि मध्वो अन्धसः ||
इन्द्र करतुविदं सुतं सोमं हर्य पुरुष्टुत |
पिबा वर्षस्व तात्र्पिम ||
इन्द्र पर णो धितावानं यज्ञं विश्वेभिर्देवेभिः |
तिर सतवान विश्पते ||
इन्द्र सोमाः सुता इमे तव पर यन्ति सत्पते |
कषयं चन्द्रास इन्दवः ||
दधिष्वा जठरे सुतं सोममिन्द्र वरेण्यम |
तव दयुक्षास इन्दवः ||
गिर्वणः पाहि नः सुतं मधोर्धाराभिरज्यसे |
इन्द्र तवादातमिद यशः ||
अभि दयुम्नानि वनिन इन्द्रं सचन्ते अक्षिता |
पीत्वी सोमस्य वाव्र्धे ||
अर्वावतो न आ गहि परावतश्च वर्त्रहन |
इमा जुषस्व नो गिरः ||
यदन्तरा परावतमर्वावतं च हूयसे |
इन्द्रेह तत आ गहि ||

indra tvā vṛṣabhaṃ vayaṃ sute some havāmahe |
sa pāhi madhvo andhasaḥ ||
indra kratuvidaṃ sutaṃ somaṃ harya puruṣṭuta |
pibā vṛṣasva tātṛpim ||
indra pra ṇo dhitāvānaṃ yajñaṃ viśvebhirdevebhiḥ |
tira stavāna viśpate ||
indra somāḥ sutā ime tava pra yanti satpate |
kṣayaṃ candrāsa indavaḥ ||
dadhiṣvā jaṭhare sutaṃ somamindra vareṇyam |
tava dyukṣāsa indavaḥ ||
ghirvaṇaḥ pāhi naḥ sutaṃ madhordhārābhirajyase |
indra tvādātamid yaśaḥ ||
abhi dyumnāni vanina indraṃ sacante akṣitā |
pītvī somasya vāvṛdhe ||
arvāvato na ā ghahi parāvataśca vṛtrahan |
imā juṣasva no ghiraḥ ||
yadantarā parāvatamarvāvataṃ ca hūyase |
indreha tata ā ghahi ||


Next: Hymn 41