Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 3 Index  Previous  Next 

Rig Veda Book 3 Hymn 28

अग्ने जुषस्व नो हविः पुरोळाशं जातवेदः |
परातःसावेधियावसो ||
पुरोळा अग्ने पचतस्तुभ्यं वा घा परिष्क्र्तः |
तं जुषस्व यविष्ठ्य ||
अग्ने वीहि पुरोळाषमाहुतं तिरोह्न्यम |
सहसः सूनुरस्यध्वरे हितः ||
माध्यन्दिने सवने जातवेदः पुरोळाशमिह कवे जुषस्व |
अग्ने यह्वस्य तव भागधेयं न पर मिनन्ति विदथेषु धीराः ||
अग्ने तर्तीये सवने हि कानिषः पुरोळाशं सहसः सूनवाहुतम |
अथा देवेष्वध्वरं विपन्यया धा रत्नवन्तमम्र्तेषु जाग्र्विम ||
अग्ने वर्धान आहुतिं पुरोळाशं जातवेदः |
जुषस्व तिरोह्न्यम ||

aghne juṣasva no haviḥ puroḷāśaṃ jātavedaḥ |
prātaḥsāvedhiyāvaso ||
puroḷā aghne pacatastubhyaṃ vā ghā pariṣkṛtaḥ |
taṃ juṣasva yaviṣṭhya ||
aghne vīhi puroḷāṣamāhutaṃ tiroahnyam |
sahasaḥ sūnurasyadhvare hitaḥ ||
mādhyandine savane jātavedaḥ puroḷāśamiha kave juṣasva |
aghne yahvasya tava bhāghadheyaṃ na pra minanti vidatheṣu dhīrāḥ ||
aghne tṛtīye savane hi kāniṣaḥ puroḷāśaṃ sahasaḥ sūnavāhutam |
athā deveṣvadhvaraṃ vipanyayā dhā ratnavantamamṛteṣu jāghṛvim ||
aghne vṛdhāna āhutiṃ puroḷāśaṃ jātavedaḥ |
juṣasva tiroahnyam ||


Next: Hymn 29