Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 3 Index  Previous  Next 

Rig Veda Book 3 Hymn 17

समिध्यमानः परथमानु धर्मा समक्तुभिरज्यते विश्ववारः |
शोचिष्केशो घर्तनिर्णिक पावकः सुयज्ञो अग्निर्यजथाय देवान ||
यथायजो होत्रमग्ने पर्थिव्या यथा दिवो जातवेदश्चिकित्वान |
एवानेन हविषा यक्षि देवान मनुष्वद यज्ञं पर तिरेममद्य ||
तरीण्यायूंषि तव जातवेदस्तिस्र आजानीरुषसस्ते अग्ने |
ताभिर्देवानामवो यक्षि विद्वानथा भव यजमानाय शं योः ||
अग्निं सुदीतिं सुद्र्शं गर्णन्तो नमस्यामस्त्वेड्यं जातवेदः |
तवां दूतमरतिं हव्यवाहं देवा अक्र्ण्वन्नम्र्तस्य नाभिम ||
यस्त्वद धोता पूर्वो अग्ने यजीयान दविता च सत्ता सवधया च शम्भुः तस्यानु धर्म पर यजा चिकित्वो.अथ नो धा अध्वरं देववीतौ ||

samidhyamānaḥ prathamānu dharmā samaktubhirajyate viśvavāraḥ |
śociṣkeśo ghṛtanirṇik pāvakaḥ suyajño aghniryajathāya devān ||
yathāyajo hotramaghne pṛthivyā yathā divo jātavedaścikitvān |
evānena haviṣā yakṣi devān manuṣvad yajñaṃ pra tiremamadya ||
trīṇyāyūṃṣi tava jātavedastisra ājānīruṣasaste aghne |
tābhirdevānāmavo yakṣi vidvānathā bhava yajamānāya śaṃ yoḥ ||
aghniṃ sudītiṃ sudṛśaṃ ghṛṇanto namasyāmastveḍyaṃ jātavedaḥ |
tvāṃ dūtamaratiṃ havyavāhaṃ devā akṛṇvannamṛtasya nābhim ||
yastvad dhotā pūrvo aghne yajīyān dvitā ca sattā svadhayā ca śambhuḥ tasyānu dharma pra yajā cikitvo.atha no dhā adhvaraṃ devavītau ||


Next: Hymn 18