Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 3 Index  Previous  Next 

Rig Veda Book 3 Hymn 8

अञ्जन्ति तवामध्वरे देवयन्तो वनस्पते मधुना दैव्येन |
यदूर्ध्वस्तिष्ठा दरविणेह धत्ताद यद वा कषयो मातुरस्या उपस्थे ||
समिद्धस्य शरयमाणः पुरस्ताद बरह्म वन्वानो अजरं सुवीरम |
आरे अस्मदमतिं बाधमान उच्छ्रयस्व महते सौभगाय ||
उच्छ्रयस्व वनस्पते वर्ष्मन पर्थिव्या अधि |
सुमिती मीयमानो वर्चो धा यज्ञवाहसे ||
युवा सुवासाः परिवीत आगात स उ शरेयान भवति जायमानः |
तं धीरासः कवय उन नयन्ति सवाध्यो मनसा देवयन्तः ||
जातो जायते सुदिनत्वे अह्नां समर्य आ विदथे वर्धमानः |
पुनन्ति धीरा अपसो मनीषा देवया विप्र उदियर्ति वाचम ||
यान वो नरो देवयन्तो निमिम्युर्वनस्पते सवधितिर्वा ततक्ष |
ते देवासः सवरवस्तस्थिवांसः परजावदस्मे दिधिषन्तु रत्नम ||
ये वर्क्णासो अधि कषमि निमितासो यतस्रुचः |
ते नो वयन्तु वार्यं देवत्रा कषेत्रसाधसः ||
आदित्या रुद्रा वसवः सुनीथा दयावाक्षामा पर्थिवी अन्तरिक्षम |
सजोषसो यज्ञमवन्तु देवा ऊर्ध्वं कर्ण्वन्त्वध्वरस्य केतुम ||
हंसा इव शरेणिशो यतानाः शुक्रा वसानाः सवरवो नागुः |
उन्नीयमानाः कविभिः पुरस्ताद देवा देवानामपि यन्ति पाथः ||
शर्ङगाणीवेच्छ्र्ङगिणां सं दद्र्श्रे चषालवन्तः सवरवः पर्थिव्याम |
वाघद्भिर्वा विहवे शरोषमाणा अस्मानवन्तु पर्तनाज्येषु ||
वनस्पते शतवल्शो वि रोह सहस्रवल्शा वि वयं रुहेम |
यं तवामयं सवधितिस्तेजमानः परणिनाय महते सौभगाय ||

añjanti tvāmadhvare devayanto vanaspate madhunā daivyena |
yadūrdhvastiṣṭhā draviṇeha dhattād yad vā kṣayo māturasyā upasthe ||
samiddhasya śrayamāṇaḥ purastād brahma vanvāno ajaraṃ suvīram |
āre asmadamatiṃ bādhamāna ucchrayasva mahate saubhaghāya ||
ucchrayasva vanaspate varṣman pṛthivyā adhi |
sumitī mīyamāno varco dhā yajñavāhase ||
yuvā suvāsāḥ parivīta āghāt sa u śreyān bhavati jāyamānaḥ |
taṃ dhīrāsaḥ kavaya un nayanti svādhyo manasā devayantaḥ ||
jāto jāyate sudinatve ahnāṃ samarya ā vidathe vardhamānaḥ |
punanti dhīrā apaso manīṣā devayā vipra udiyarti vācam ||
yān vo naro devayanto nimimyurvanaspate svadhitirvā tatakṣa |
te devāsaḥ svaravastasthivāṃsaḥ prajāvadasme didhiṣantu ratnam ||
ye vṛkṇāso adhi kṣami nimitāso yatasrucaḥ |
te no vyantu vāryaṃ devatrā kṣetrasādhasaḥ ||
ādityā rudrā vasavaḥ sunīthā dyāvākṣāmā pṛthivī antarikṣam |
sajoṣaso yajñamavantu devā ūrdhvaṃ kṛṇvantvadhvarasya ketum ||
haṃsā iva śreṇiśo yatānāḥ śukrā vasānāḥ svaravo naāghuḥ |
unnīyamānāḥ kavibhiḥ purastād devā devānāmapi yanti pāthaḥ ||
śṛṅghāṇīvecchṛṅghiṇāṃ saṃ dadṛśre caṣālavantaḥ svaravaḥ pṛthivyām |
vāghadbhirvā vihave śroṣamāṇā asmānavantu pṛtanājyeṣu ||
vanaspate śatavalśo vi roha sahasravalśā vi vayaṃ ruhema |
yaṃ tvāmayaṃ svadhitistejamānaḥ praṇināya mahate saubhaghāya ||


Next: Hymn 9