Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 3 Index  Previous  Next 

Rig Veda Book 3 Hymn 6

पर कारवो मनना वच्यमाना देवद्रीचीं नयत देवयन्तः |
दक्षिणावाड वाजिनी पराच्येति हविर्भरन्त्यग्नये घर्ताची ||
आ रोदसी अप्र्णा जायमान उत पर रिक्था अध नु परयज्यो |
दिवश्चिदग्ने महिना पर्थिव्या वच्यन्तां ते वह्नयः सप्तजिह्वाः ||
दयौश्च तवा पर्थिवी यज्ञियासो नि होतारं सादयन्ते दमाय |
यदी विशो मानुषीर्देवयन्तीः परयस्वतीरीळते शुक्रमर्चिः ||
महान सधस्थे धरुव आ निषत्तो.अन्तर्द्यावा माहिने हर्यमाणः |
आस्क्रे सपत्नी अजरे अम्र्क्ते सबर्दुघे उरुगायस्यधेनू ||
वरता ते अग्ने महतो महानि तव करत्वा रोदसी आ ततन्थ |
तवं दूतो अभवो जायमानस्त्वं नेता वर्षभ चर्षणीनाम ||
रतस्य वा केशिना योग्याभिर्घ्र्तस्नुवा रोहिता धुरि धिष्व |
अथा वह देवान देव विश्वान सवध्वरा कर्णुहि जातवेदः ||
दिवश्चिदा ते रुचयन्ते रोका उषो विभातीरनु भासि पूर्वीः |
अपो यदग्न उशधग वनेषु होतुर्मन्द्रस्य पनयन्त देवाः ||
उरौ वा ये अन्तरिक्षे मदन्ति दिवो वा ये रोचने सन्ति देवाः |
ऊमा वा ये सुहवासो यजत्रा आयेमिरे रथ्यो अग्ने अश्वाः ||
ऐभिरग्ने सरथं याह्यर्वां नानारथं वा विभवो हयश्वाः |
पत्नीवतस्त्रिंशतं तरींश्च देवाननुष्वधमा वह मादयस्व ||
स होता यस्य रोदसी चिदुर्वी यज्ञं-यज्ञमभि वर्धे गर्णीतः |
पराची अध्वरेव तस्थतुः सुमेके रतावरी रतजातस्य सत्ये ||
इळामग्ने ... ||

pra kāravo mananā vacyamānā devadrīcīṃ nayata devayantaḥ |
dakṣiṇāvāḍ vājinī prācyeti havirbharantyaghnaye ghṛtācī ||
ā rodasī apṛṇā jāyamāna uta pra rikthā adha nu prayajyo |
divaścidaghne mahinā pṛthivyā vacyantāṃ te vahnayaḥ saptajihvāḥ ||
dyauśca tvā pṛthivī yajñiyāso ni hotāraṃ sādayante damāya |
yadī viśo mānuṣīrdevayantīḥ prayasvatīrīḷate śukramarciḥ ||
mahān sadhasthe dhruva ā niṣatto.antardyāvā māhine haryamāṇaḥ |
āskre sapatnī ajare amṛkte sabardughe urughāyasyadhenū ||
vratā te aghne mahato mahāni tava kratvā rodasī ā tatantha |
tvaṃ dūto abhavo jāyamānastvaṃ netā vṛṣabha carṣaṇīnām ||
ṛtasya vā keśinā yoghyābhirghṛtasnuvā rohitā dhuri dhiṣva |
athā vaha devān deva viśvān svadhvarā kṛṇuhi jātavedaḥ ||
divaścidā te rucayante rokā uṣo vibhātīranu bhāsi pūrvīḥ |
apo yadaghna uśadhagh vaneṣu hoturmandrasya panayanta devāḥ ||
urau vā ye antarikṣe madanti divo vā ye rocane santi devāḥ |
ūmā vā ye suhavāso yajatrā āyemire rathyo aghne aśvāḥ ||
aibhiraghne sarathaṃ yāhyarvāṃ nānārathaṃ vā vibhavo hyaśvāḥ |
patnīvatastriṃśataṃ trīṃśca devānanuṣvadhamā vaha mādayasva ||
sa hotā yasya rodasī cidurvī yajñaṃ-yajñamabhi vṛdhe ghṛṇītaḥ |
prācī adhvareva tasthatuḥ sumeke ṛtāvarī ṛtajātasya satye ||
iḷāmaghne ... ||


Next: Hymn 7