Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 2 Index  Previous  Next 

Rig Veda Book 2 Hymn 41

वायो ये ते सहस्रिणो रथासस्तेभिरा गहि |
नियुत्वान सोमपीतये ||
नियुत्वान वायवा गह्ययं शुक्रो अयामि ते |
गन्तासि सुन्वतो गर्हम ||
शुक्रस्याद्य गवाशिर इन्द्रवायू नियुत्वतः |
आ यातं पिबतं नरा ||
अयं वां मित्रावरुणा सुतः सोम रताव्र्धा |
ममेदिह शरुतं हवम ||
राजानावनभिद्रुहा धरुवे सदस्युत्तमे |
सहस्रस्थूण आसाते ||
ता सम्राजा घर्तासुती आदित्या दानुनस पती |
सचेते अनवह्वरम ||
गोमदू षु नासत्याश्वावद यातमश्विना |
वर्ती रुद्रा नर्पाय्यम ||
न यत परो नान्तर आदधर्षद वर्षण्वसू |
दुःशंसो मर्त्यो रिपुः ||
ता न आ वोळ्हमश्विना रयिं पिशङगसन्द्र्शम |
धिष्न्यावरिवोविदम ||
इन्द्रो अङग महद भयमभी षदप चुच्यवत |
स हि सथिरो विचर्षणिः ||
इन्द्रश्च मर्ळयाति नो न नः पश्चादघं नशत |
भद्रं भवाति नः पुरः ||
इन्द्र आशाभ्यस परि सर्वाभ्यो अभयं करत |
जेता शत्रून विचर्शणिः ||
विश्वे देवास आ गत शर्णुता म इमं हवम |
एदं बर्हिर्नि षीदत ||
तीव्रो वो मधुमानयं शुनहोत्रेषु मत्सरः |
एतं पिबतकाम्यम ||
इन्द्रज्येष्ठा ... ||
अम्बितमे नदीतमे देवितमे सरस्वति |
अप्रशस्ता इव समसि परशस्तिमम्ब नस कर्धि ||
तवे विश्वा सरस्वति शरितायूंषि देव्याम |
शुनहोत्रेषु मत्स्व परजां देवि दिदिड्ढि नः ||
इमा बरह्म सरस्वति जुषस्व वाजिनीवति |
या ते मन्म गर्त्समदा रतावरि परिया देवेषु जुह्वति ||
परेतां यज्ञस्य शम्भुवा युवामिदा वर्णीमहे |
अग्निंच हव्यवाहनम ||
दयावा नः पर्थिवी इमं सिध्रमद्य दिविस्प्र्शम |
यज्णन्देवेषु यछताम ||
आ वामुपस्थमद्रुहा देवाः सीदन्तु यज्ञियाः |
इहाद्यसोमपीतये ||

vāyo ye te sahasriṇo rathāsastebhirā ghahi |
niyutvān somapītaye ||
niyutvān vāyavā ghahyayaṃ śukro ayāmi te |
ghantāsi sunvato ghṛham ||
śukrasyādya ghavāśira indravāyū niyutvataḥ |
ā yātaṃ pibataṃ narā ||
ayaṃ vāṃ mitrāvaruṇā sutaḥ soma ṛtāvṛdhā |
mamediha śrutaṃ havam ||
rājānāvanabhidruhā dhruve sadasyuttame |
sahasrasthūṇa āsāte ||
tā samrājā ghṛtāsutī ādityā dānunas patī |
sacete anavahvaram ||
ghomadū ṣu nāsatyāśvāvad yātamaśvinā |
vartī rudrā nṛpāyyam ||
na yat paro nāntara ādadharṣad vṛṣaṇvasū |
duḥśaṃso martyo ripuḥ ||
tā na ā voḷhamaśvinā rayiṃ piśaṅghasandṛśam |
dhiṣnyāvarivovidam ||
indro aṅgha mahad bhayamabhī ṣadapa cucyavat |
sa hi sthiro vicarṣaṇiḥ ||
indraśca mṛḷayāti no na naḥ paścādaghaṃ naśat |
bhadraṃ bhavāti naḥ puraḥ ||
indra āśābhyas pari sarvābhyo abhayaṃ karat |
jetā śatrūn vicarśaṇiḥ ||
viśve devāsa ā ghata śṛṇutā ma imaṃ havam |
edaṃ barhirni ṣīdata ||
tīvro vo madhumānayaṃ śunahotreṣu matsaraḥ |
etaṃ pibatakāmyam ||
indrajyeṣṭhā ... ||
ambitame nadītame devitame sarasvati |
apraśastā iva smasi praśastimamba nas kṛdhi ||
tve viśvā sarasvati śritāyūṃṣi devyām |
śunahotreṣu matsva prajāṃ devi didiḍḍhi naḥ ||
imā brahma sarasvati juṣasva vājinīvati |
yā te manma ghṛtsamadā ṛtāvari priyā deveṣu juhvati ||
pretāṃ yajñasya śambhuvā yuvāmidā vṛṇīmahe |
aghniṃca havyavāhanam ||
dyāvā naḥ pṛthivī imaṃ sidhramadya divispṛśam |
yajṇandeveṣu yachatām ||
ā vāmupasthamadruhā devāḥ sīdantu yajñiyāḥ |
ihādyasomapītaye ||


Next: Hymn 42