Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 2 Index  Previous  Next 

Rig Veda Book 2 Hymn 33

आ ते पितर्मरुतां सुम्नमेतु मा नः सूर्यस्य सन्द्र्षो युयोथाः |
अभि नो वीरो अर्वति कषमेत पर जायेमहि रुद्र परजाभिः ||
तवादत्तेभी रुद्र शन्तमेभिः शतं हिमा अशीय भेषजेभिः |
वयस्मद दवेषो वितरं वयंहो वयमीवाश्चातयस्वा विषूचीः ||
शरेष्ठो जातस्य रुद्र शरियासि तवस्तमस्तवसां वज्रबाहो |
पर्षि णः पारमंहसः सवस्ति विश्वा अभीती रपसो युयोधि ||
मा तवा रुद्र चुक्रुधामा नमोभिर्मा दुष्टुती वर्षभ मासहूती |
उन नो वीरानर्पय भेषजेभिर्भिषक्तमं तवा भिषजां शर्णोमि ||
हवीमभिर्हवते यो हविर्भिरव सतोमेभी रुद्रं दिषीय |
रदूदरः सुहवो मा नो अस्यै बभ्रुः सुशिप्रो रीरधन मनायै ||
उन मा ममन्द वर्षभो मरुत्वान तवक्षीयसा वयसा नाधमानम |
घर्णीव छायामरपा अशीया विवासेयं रुद्रस्य सुम्नम ||
कव सय ते रुद्र मर्ळयाकुर्हस्तो यो अस्ति भेषजो जलाषः |
अपभर्ता रपसो दैव्यस्याभी नु मा वर्षभ चक्षमीथाः ||
पर बभ्रवे वर्षभाय शवितीचे महो महीं सुष्टुतिमीरयामि |
नमस्या कल्मलीकिनं नमोभिर्ग्र्णीमसि तवेषं रुद्रस्य नाम ||
सथिरेभिरङगैः पुरुरूप उग्रो बभ्रुः शुक्रेभिः पिपिशेहिरण्यैः |
ईशानादस्य भुवनस्य भूरेर्न वा उ योषद रुद्रादसुर्यम ||
अर्हन बिभर्षि सायकानि धन्वार्हन निष्कं यजतं विश्वरूपम |
अर्हन्निदं दयसे विश्वमभ्वं न वा ओजीयो रुद्र तवदस्ति ||
सतुहि शरुतं गर्तसदं युवानं मर्गं न भीममुपहत्नुमुग्रम |
मर्ला जरित्रे रुद्र सतवानो.अन्यं ते अस्मन नि वपन्तु सेनाः ||
कुमारश्चित पितरं वन्दमानं परति नानाम रुद्रोपयन्तम |
भूरेर्दातारं सत्पतिं गर्णीषे सतुतस्त्वं भेषजा रास्यस्मे ||
या वो भेषजा मरुतः शुचीनि या शन्तमा वर्षणो या मयोभु |
यानि मनुरव्र्णीता पिता नस्ता शं च योश्चरुद्रस्य वश्मि ||
परि णो हेती रुद्रस्य वर्ज्याः परि तवेषस्य दुर्मतिर्महीगात |
अव सथिरा मघवद्भ्यस्तनुष्व मीढ्वस्तोकाय तनयाय मर्ळ ||
एवा बभ्रो वर्षभ चेकितान यथा देव न हर्णीषे न हंसि |
हवनश्रुन नो रुद्रेह बोधि बर्हद व. व. स. ||

ā te pitarmarutāṃ sumnametu mā naḥ sūryasya sandṛṣo yuyothāḥ |
abhi no vīro arvati kṣameta pra jāyemahi rudra prajābhiḥ ||
tvādattebhī rudra śantamebhiḥ śataṃ himā aśīya bheṣajebhiḥ |
vyasmad dveṣo vitaraṃ vyaṃho vyamīvāścātayasvā viṣūcīḥ ||
śreṣṭho jātasya rudra śriyāsi tavastamastavasāṃ vajrabāho |
parṣi ṇaḥ pāramaṃhasaḥ svasti viśvā abhītī rapaso yuyodhi ||
mā tvā rudra cukrudhāmā namobhirmā duṣṭutī vṛṣabha māsahūtī |
un no vīrānarpaya bheṣajebhirbhiṣaktamaṃ tvā bhiṣajāṃ śṛṇomi ||
havīmabhirhavate yo havirbhirava stomebhī rudraṃ diṣīya |
ṛdūdaraḥ suhavo mā no asyai babhruḥ suśipro rīradhan manāyai ||
un mā mamanda vṛṣabho marutvān tvakṣīyasā vayasā nādhamānam |
ghṛṇīva chāyāmarapā aśīyā vivāseyaṃ rudrasya sumnam ||
kva sya te rudra mṛḷayākurhasto yo asti bheṣajo jalāṣaḥ |
apabhartā rapaso daivyasyābhī nu mā vṛṣabha cakṣamīthāḥ ||
pra babhrave vṛṣabhāya śvitīce maho mahīṃ suṣṭutimīrayāmi |
namasyā kalmalīkinaṃ namobhirghṛṇīmasi tveṣaṃ rudrasya nāma ||
sthirebhiraṅghaiḥ pururūpa ughro babhruḥ śukrebhiḥ pipiśehiraṇyaiḥ |
īśānādasya bhuvanasya bhūrerna vā u yoṣad rudrādasuryam ||
arhan bibharṣi sāyakāni dhanvārhan niṣkaṃ yajataṃ viśvarūpam |
arhannidaṃ dayase viśvamabhvaṃ na vā ojīyo rudra tvadasti ||
stuhi śrutaṃ ghartasadaṃ yuvānaṃ mṛghaṃ na bhīmamupahatnumughram |
mṛlā jaritre rudra stavāno.anyaṃ te asman ni vapantu senāḥ ||
kumāraścit pitaraṃ vandamānaṃ prati nānāma rudropayantam |
bhūrerdātāraṃ satpatiṃ ghṛṇīṣe stutastvaṃ bheṣajā rāsyasme ||
yā vo bheṣajā marutaḥ śucīni yā śantamā vṛṣaṇo yā mayobhu |
yāni manuravṛṇītā pitā nastā śaṃ ca yoścarudrasya vaśmi ||
pari ṇo hetī rudrasya vṛjyāḥ pari tveṣasya durmatirmahīghāt |
ava sthirā maghavadbhyastanuṣva mīḍhvastokāya tanayāya mṛḷa ||
evā babhro vṛṣabha cekitāna yathā deva na hṛṇīṣe na haṃsi |
havanaśrun no rudreha bodhi bṛhad v. v. s. ||


Next: Hymn 34