Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 2 Index  Previous  Next 

Rig Veda Book 2 Hymn 23

गणानां तवा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम |
जयेष्ठराजं बरह्मणां बरह्मणस पत आ नः षर्ण्वन्नूतिभिः सीद सादनम ||
देवाश्चित ते असुर्य परचेतसो बर्हस्पते यज्ञियं भागमानशुः |
उस्रा इव सूर्यो जयोतिषा महो विश्वेषामिज्जनिता बरह्मणामसि ||
आ विबाध्या परिरापस्तमांसि च जयोतिष्मन्तं रथं रतस्य तिष्ठसि |
बर्हस्पते भीमममित्रदम्भनं रक्षोहणंगोत्रभिदं सवर्विदम ||
सुनीतिभिर्नयसि तरायसे जनं यस्तुभ्यं दाशान न तमंहो अश्नवत |
बरह्मद्विषस्तपनो मन्युमीरसि बर्हस्पते महि तत ते महित्वनम ||
न तमंहो न दुरितं कुतश्चन नारातयस्तितिरुर्न दवयाविनः |
विश्वा इदस्माद धवरसो वि बाधसे यं सुगोपा रक्षसि बरह्मणस पते ||
तवं नो गोपाः पथिक्र्द विचक्षणस्तव वरताय मतिभिर्जरामहे |
बर्हस्पते यो नो अभि हवरो दधे सवा तं मर्मर्तु दुछुना हरस्वती ||
उत वा यो नो मर्चयादनागसो.अरातीवा मर्तः सानुको वर्कः |
बर्हस्पते अप तं वर्तया पथः सुगं नो अस्यै देववीतये कर्धि ||
तरातारं तवा तनूनां हवामहे.अवस्पर्तरधिवक्तारमस्मयुम |
बर्हस्पते देवनिदो नि बर्हय मा दुरेवा उत्तरं सुम्नमुन नशन ||
तवया वयं सुव्र्धा बरह्मणस पते सपार्हा वसु मनुष्या ददीमहि |
या नो दूरे तळितो या अरातयो.अभि सन्ति जम्भया ता अनप्नसः ||
तवया वयमुत्तमं धीमहे वयो बर्हस्पते पप्रिणा सस्निना युजा |
मा नो दुःशंसो अभिदिप्सुरीशत पर सुशंसा मतिभिस्तारिषीमहि ||
अनानुदो वर्षभो जग्मिराहवं निष्टप्ता शत्रुं पर्तनासुसासहिः |
असि सत्य रणया बरह्मणस पत उग्रस्य चिद दमिता वीळुहर्षिणः ||
अदेवेन मनसा यो रिशण्यति शासामुग्रो मन्यमानो जिघांसति |
बर्हस्पते म परणक तस्य नो वधो नि कर्म मन्युं दुरेवस्य शर्धतः ||
भरेषु हव्यो नमसोपसद्यो गन्ता वाजेषु सनिता धनं धनम |
विश्वा इदर्यो अभिदिप्स्वो मर्धो बर्हस्पतिर्वि ववर्हा रथां इव ||
तेजिष्थया तपनि रक्षसस्तप ये तवा निदे दधिरे दर्ष्टवीर्यम |
आविस्तत कर्ष्व यदसत त उक्थ्यं बर्हस्पते वि परिरापो अर्दय ||
बर्हस्पते अति यदर्यो अर्हाद दयुमद विभाति करतुमज्जनेषु |
यद दीदयच्छवस रतप्रजात तदस्मसु दरविणं धेहिचित्रम ||
मा न सतेनेभ्यो ये अभि दरुहस पदे निरामिणो रिपवो.अन्नेषु जाग्र्धुः |
आ देवानामोहते वि वरयो हर्दि बर्हस्पते नपरः साम्नो विदुः ||
विश्वेभ्यो हि तवा भुवनेभ्यस परि तवष्टाजनत साम्नः साम्नः कविः |
स रणचिद रणया बरह्मणस पतिर्द्रुहो हन्ता मह रतस्य धर्तरि ||
तव शरिये वयजिहीत पर्वतो गवां गोत्रमुदस्र्जो यदङगिरः |
इन्द्रेण युजा तमसा परीव्र्तं बर्हस्पते निरपामौब्जो अर्णवम ||
बरह्मणस पते तवमस्य यन्ता सूक्तस्य बोधि तनयं च जिन्व |
विश्वं तद भद्रं यदवन्ति देवा बर्हद वदेम ... ||

ghaṇānāṃ tvā ghaṇapatiṃ havāmahe kaviṃ kavīnāmupamaśravastamam |
jyeṣṭharājaṃ brahmaṇāṃ brahmaṇas pata ā naḥ ṣṛṇvannūtibhiḥ sīda sādanam ||
devāścit te asurya pracetaso bṛhaspate yajñiyaṃ bhāghamānaśuḥ |
usrā iva sūryo jyotiṣā maho viśveṣāmijjanitā brahmaṇāmasi ||
ā vibādhyā parirāpastamāṃsi ca jyotiṣmantaṃ rathaṃ ṛtasya tiṣṭhasi |
bṛhaspate bhīmamamitradambhanaṃ rakṣohaṇaṃghotrabhidaṃ svarvidam ||
sunītibhirnayasi trāyase janaṃ yastubhyaṃ dāśān na tamaṃho aśnavat |
brahmadviṣastapano manyumīrasi bṛhaspate mahi tat te mahitvanam ||
na tamaṃho na duritaṃ kutaścana nārātayastitirurna dvayāvinaḥ |
viśvā idasmād dhvaraso vi bādhase yaṃ sughopā rakṣasi brahmaṇas pate ||
tvaṃ no ghopāḥ pathikṛd vicakṣaṇastava vratāya matibhirjarāmahe |
bṛhaspate yo no abhi hvaro dadhe svā taṃ marmartu duchunā harasvatī ||
uta vā yo no marcayādanāghaso.arātīvā martaḥ sānuko vṛkaḥ |
bṛhaspate apa taṃ vartayā pathaḥ sughaṃ no asyai devavītaye kṛdhi ||
trātāraṃ tvā tanūnāṃ havāmahe.avaspartaradhivaktāramasmayum |
bṛhaspate devanido ni barhaya mā durevā uttaraṃ sumnamun naśan ||
tvayā vayaṃ suvṛdhā brahmaṇas pate spārhā vasu manuṣyā dadīmahi |
yā no dūre taḷito yā arātayo.abhi santi jambhayā tā anapnasaḥ ||
tvayā vayamuttamaṃ dhīmahe vayo bṛhaspate papriṇā sasninā yujā |
mā no duḥśaṃso abhidipsurīśata pra suśaṃsā matibhistāriṣīmahi ||
anānudo vṛṣabho jaghmirāhavaṃ niṣṭaptā śatruṃ pṛtanāsusāsahiḥ |
asi satya ṛṇayā brahmaṇas pata ughrasya cid damitā vīḷuharṣiṇaḥ ||
adevena manasā yo riśaṇyati śāsāmughro manyamāno jighāṃsati |
bṛhaspate ma praṇak tasya no vadho ni karma manyuṃ durevasya śardhataḥ ||
bhareṣu havyo namasopasadyo ghantā vājeṣu sanitā dhanaṃ dhanam |
viśvā idaryo abhidipsvo mṛdho bṛhaspatirvi vavarhā rathāṃ iva ||
tejiṣthayā tapani rakṣasastapa ye tvā nide dadhire dṛṣṭavīryam |
āvistat kṛṣva yadasat ta ukthyaṃ bṛhaspate vi parirāpo ardaya ||
bṛhaspate ati yadaryo arhād dyumad vibhāti kratumajjaneṣu |
yad dīdayacchavasa ṛtaprajāta tadasmasu draviṇaṃ dhehicitram ||
mā na stenebhyo ye abhi druhas pade nirāmiṇo ripavo.anneṣu jāghṛdhuḥ |
ā devānāmohate vi vrayo hṛdi bṛhaspate naparaḥ sāmno viduḥ ||
viśvebhyo hi tvā bhuvanebhyas pari tvaṣṭājanat sāmnaḥ sāmnaḥ kaviḥ |
sa ṛṇacid ṛṇayā brahmaṇas patirdruho hantā maha ṛtasya dhartari ||
tava śriye vyajihīta parvato ghavāṃ ghotramudasṛjo yadaṅghiraḥ |
indreṇa yujā tamasā parīvṛtaṃ bṛhaspate nirapāmaubjo arṇavam ||
brahmaṇas pate tvamasya yantā sūktasya bodhi tanayaṃ ca jinva |
viśvaṃ tad bhadraṃ yadavanti devā bṛhad vadema ... ||


Next: Hymn 24