Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 2 Index  Previous  Next 

Rig Veda Book 2 Hymn 12

यो जात एव परथमो मनस्वान देवो देवान करतुना पर्यभूषत |
यस्य शुष्माद रोदसी अभ्यसेतां नर्म्णस्य मह्ना स जनास इन्द्रः ||
यः पर्थिवीं वयथमानामद्रंहद यः पर्वतान परकुपितानरम्णात |
यो अन्तरिक्षं विममे वरीयो यो दयामस्तभ्नात स जनास इन्द्रः ||
यो हत्वाहिमरिणात सप्त सिन्धून यो गा उदाजदपधा वलस्य |
यो अश्मनोरन्तरग्निं जजान संव्र्क समत्सु स. ज. इ. ||
येनेमा विश्वा चयवना कर्तानि यो दासं वर्णमधरंगुहाकः |
शवघ्नीव यो जिगीवान लक्षमाददर्यः पुष्टानि स. ज. इ. ||
यं समा पर्छन्ति कुह सेति घोरमुतेमाहुर्नैषो अस्तीत्येनम |
सो अर्यः पुष्तीर्विज इवा मिनाति शरदस्मै धत्तस. ज. इ. ||
यो रध्रस्य चोदिता यः कर्शस्य यो बरह्मणो नाधमानस्यकीरेः |
युक्तग्राव्णो यो.अविता सुशिप्रः सुतसोमस्य स. ज. इ. ||
यस्याश्वासः परदिशि यस्य गावो यस्य गरामा यस्य विश्वे रथासः |
यः सूर्यं य उषसं जजान यो अपां नेता स. ज. इ. ||
यं करन्दसी संयती विह्वयेते परे.अवर उभया अमित्राः |
समानं चिद रथमातस्थिवांसा नाना हवेते स. ज. इ. ||
यस्मान न रते विजयन्ते जनासो यं युध्यमाना अवसे हवन्ते |
यो विश्वस्य परतिमानं बभूव यो अच्युतच्युत स. ज. इ. ||
यः शश्वतो मह्येनो दधानानमन्यमानाञ्छर्वा जघान |
यः शर्धते नानुददाति शर्ध्यां यो दस्योर्हन्तास. ज. इ. ||
यः शम्बरं पर्वतेषु कषियन्तं चत्वारिंश्यां शरद्यन्वविन्दत |
ओजायमानं यो अहिं जघान दानुं शयानंस. ज. इ. ||
यः सप्तरश्मिर्व्र्षभस्तुविष्मानवास्र्जत सर्तवे सप्तसिन्धून |
यो रौहिणमस्फुरद वज्रबाहुर्द्यामारोहन्तंस. ज. इ. ||
दयावा चिदस्मै पर्थिवी नमेते शुष्माच्चिदस्य पर्वता भयन्ते |
यः सोमपा निचितो वज्रबाहुर्यो वज्रहस्तः स. ज. इ. ||
यः सुन्वन्तमवति यः पचन्तं यः शंसन्तं यः शशमानमूती |
यस्य बरह्म वर्धनं यस्य सोमो यस्येदं राधः स. ज. इ. ||
यः सुन्वते पचते दुध्र आ चिद वाजं दर्दर्षि स किलासि सत्यः |
वयं त इन्द्र विश्वह परियासः सुवीरासो विदथमा वदेम ||

yo jāta eva prathamo manasvān devo devān kratunā paryabhūṣat |
yasya śuṣmād rodasī abhyasetāṃ nṛmṇasya mahnā sa janāsa indraḥ ||
yaḥ pṛthivīṃ vyathamānāmadṛṃhad yaḥ parvatān prakupitānaramṇāt |
yo antarikṣaṃ vimame varīyo yo dyāmastabhnāt sa janāsa indraḥ ||
yo hatvāhimariṇāt sapta sindhūn yo ghā udājadapadhā valasya |
yo aśmanorantaraghniṃ jajāna saṃvṛk samatsu s. j. i. ||
yenemā viśvā cyavanā kṛtāni yo dāsaṃ varṇamadharaṃghuhākaḥ |
śvaghnīva yo jighīvān lakṣamādadaryaḥ puṣṭāni s. j. i. ||
yaṃ smā pṛchanti kuha seti ghoramutemāhurnaiṣo astītyenam |
so aryaḥ puṣtīrvija ivā mināti śradasmai dhattas. j. i. ||
yo radhrasya coditā yaḥ kṛśasya yo brahmaṇo nādhamānasyakīreḥ |
yuktaghrāvṇo yo.avitā suśipraḥ sutasomasya s. j. i. ||
yasyāśvāsaḥ pradiśi yasya ghāvo yasya ghrāmā yasya viśve rathāsaḥ |
yaḥ sūryaṃ ya uṣasaṃ jajāna yo apāṃ netā s. j. i. ||
yaṃ krandasī saṃyatī vihvayete pare.avara ubhayā amitrāḥ |
samānaṃ cid rathamātasthivāṃsā nānā havete s. j. i. ||
yasmān na ṛte vijayante janāso yaṃ yudhyamānā avase havante |
yo viśvasya pratimānaṃ babhūva yo acyutacyut s. j. i. ||
yaḥ śaśvato mahyeno dadhānānamanyamānāñcharvā jaghāna |
yaḥ śardhate nānudadāti śṛdhyāṃ yo dasyorhantās. j. i. ||
yaḥ śambaraṃ parvateṣu kṣiyantaṃ catvāriṃśyāṃ śaradyanvavindat |
ojāyamānaṃ yo ahiṃ jaghāna dānuṃ śayānaṃs. j. i. ||
yaḥ saptaraśmirvṛṣabhastuviṣmānavāsṛjat sartave saptasindhūn |
yo rauhiṇamasphurad vajrabāhurdyāmārohantaṃs. j. i. ||
dyāvā cidasmai pṛthivī namete śuṣmāccidasya parvatā bhayante |
yaḥ somapā nicito vajrabāhuryo vajrahastaḥ s. j. i. ||
yaḥ sunvantamavati yaḥ pacantaṃ yaḥ śaṃsantaṃ yaḥ śaśamānamūtī |
yasya brahma vardhanaṃ yasya somo yasyedaṃ rādhaḥ s. j. i. ||
yaḥ sunvate pacate dudhra ā cid vājaṃ dardarṣi sa kilāsi satyaḥ |
vayaṃ ta indra viśvaha priyāsaḥ suvīrāso vidathamā vadema ||


Next: Hymn 13