Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 2 Index  Previous  Next 

Rig Veda Book 2 Hymn 7

शरेष्ठं यविष्ठ भारताग्ने दयुमन्तमा भर |
वसो पुरुस्प्र्हं रयिम ||
मा नो अरातिरीशत देवस्य मर्त्यस्य च |
पर्षि तस्या उतद्विषः ||
विश्वा उत तवया वयं धारा उदन्या इव |
अति गाहेमहि दविषः ||
शुचिः पावक वन्द्यो.अग्ने बर्हद वि रोचसे |
तवं घर्तेभिराहुतः ||
तवं नो असि भारताग्ने वशाभिरुक्षभिः |
अष्टापदीभिराहुतः ||
दर्वन्नः सर्पिरासुतिः परत्नो होता वरेण्यः |
सहसस पुत्रो अद्भुतः ||

śreṣṭhaṃ yaviṣṭha bhāratāghne dyumantamā bhara |
vaso puruspṛhaṃ rayim ||
mā no arātirīśata devasya martyasya ca |
parṣi tasyā utadviṣaḥ ||
viśvā uta tvayā vayaṃ dhārā udanyā iva |
ati ghāhemahi dviṣaḥ ||
śuciḥ pāvaka vandyo.aghne bṛhad vi rocase |
tvaṃ ghṛtebhirāhutaḥ ||
tvaṃ no asi bhāratāghne vaśābhirukṣabhiḥ |
aṣṭāpadībhirāhutaḥ ||
drvannaḥ sarpirāsutiḥ pratno hotā vareṇyaḥ |
sahasas putro adbhutaḥ ||


Next: Hymn 8