Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 2 Index  Previous  Next 

Rig Veda Book 2 Hymn 2

यज्ञेन वर्धत जातवेदसमग्निं यजध्वं हविषा तना गिरा |
समिधानं सुप्रयसं सवर्णरं दयुक्षं होतारंव्र्जनेषु धूर्षदम ||
अभि तवा नक्तीरुषसो ववाशिरे.अग्ने वत्सं न सवसरेषुधेनवः |
दिव इवेदरतिर्मानुषा युगा कषपो भासि पुरुवार संयतः ||
तं देवा बुध्ने रजसः सुदंससं दिवस्प्र्थिव्योररतिंन्येरिरे |
रथमिव वेद्यं शुक्रशोचिषमग्निं मित्रं नक्षितिषु परशंस्यम ||
तमुक्षमाणं रजसि सव आ दमे चन्द्रमिव सुरुचं हवार आ दधुः |
पर्श्न्याः पतरं चितयन्तमक्षभिः पाथो न पायुं जनसी उभे अनु ||
स होता विश्वं परि भूत्वध्वरं तमु हव्यैर्मनुष रञ्जते गिरा |
हिरिशिप्रो वर्धसानासु जर्भुरद दयौर्न सत्र्भिश्चितयद रोदसी अनु ||
स नो रेवत समिधानः सवस्तये सन्ददस्वान रयिमस्मासु दीदिहि |
आ नः कर्णुष्व सुविताय रोदसी अग्ने हव्या मनुषोदेव वीतये ||
दा नो अग्ने बर्हतो दाः सहस्रिणो दुरो न वाजं शरुत्या अपा वर्धि |
पराची दयावाप्र्थिवी बरह्मणा कर्धि सवर्ण शुक्रमुषसो वि दिद्युतः ||
स इधान उषसो राम्या अनु सवर्ण दीदेदरुषेण भानुना |
होत्राभिरग्निर्मनुषः सवध्वरो राजा विशामतिथिश्चारुरायवे ||
एवा नो अग्ने अम्र्तेषु पूर्व्य धीष पीपाय बर्हद्दिवेषु मानुषा |
दुहाना धेनुर्व्र्जनेषु कारवे तमना शतिनं पुरुरूपमिषणि ||
वयमग्ने अर्वता वा सुवीर्यं बरह्मणा वा चितयेमा जनानति |
अस्माकं दयुम्नमधि पञ्च कर्ष्टिषूच्चा सवर्णशुशुचीत दुष्टरम ||
स नो बोधि सहस्य परशंस्यो यस्मिन सुजाता इषयन्त सूरयः |
यमग्ने यज्ञमुपयन्ति वाजिनो नित्ये तोके दीदिवांसं सवे दमे ||
उभयासो जातवेदः सयाम ते सतोतारो अग्ने सूरयश्च शर्मणि |
वस्वो रायः पुरुश्चन्द्रस्य भूयसः परजावतः सवपत्यस्य शग्धि नः ||
ये सतोत्र्भ्यो ... ||

yajñena vardhata jātavedasamaghniṃ yajadhvaṃ haviṣā tanā ghirā |
samidhānaṃ suprayasaṃ svarṇaraṃ dyukṣaṃ hotāraṃvṛjaneṣu dhūrṣadam ||
abhi tvā naktīruṣaso vavāśire.aghne vatsaṃ na svasareṣudhenavaḥ |
diva ivedaratirmānuṣā yughā kṣapo bhāsi puruvāra saṃyataḥ ||
taṃ devā budhne rajasaḥ sudaṃsasaṃ divaspṛthivyoraratiṃnyerire |
rathamiva vedyaṃ śukraśociṣamaghniṃ mitraṃ nakṣitiṣu praśaṃsyam ||
tamukṣamāṇaṃ rajasi sva ā dame candramiva surucaṃ hvāra ā dadhuḥ |
pṛśnyāḥ pataraṃ citayantamakṣabhiḥ pātho na pāyuṃ janasī ubhe anu ||
sa hotā viśvaṃ pari bhūtvadhvaraṃ tamu havyairmanuṣa ṛñjate ghirā |
hiriśipro vṛdhasānāsu jarbhurad dyaurna stṛbhiścitayad rodasī anu ||
sa no revat samidhānaḥ svastaye sandadasvān rayimasmāsu dīdihi |
ā naḥ kṛṇuṣva suvitāya rodasī aghne havyā manuṣodeva vītaye ||
dā no aghne bṛhato dāḥ sahasriṇo duro na vājaṃ śrutyā apā vṛdhi |
prācī dyāvāpṛthivī brahmaṇā kṛdhi svarṇa śukramuṣaso vi didyutaḥ ||
sa idhāna uṣaso rāmyā anu svarṇa dīdedaruṣeṇa bhānunā |
hotrābhiraghnirmanuṣaḥ svadhvaro rājā viśāmatithiścārurāyave ||
evā no aghne amṛteṣu pūrvya dhīṣ pīpāya bṛhaddiveṣu mānuṣā |
duhānā dhenurvṛjaneṣu kārave tmanā śatinaṃ pururūpamiṣaṇi ||
vayamaghne arvatā vā suvīryaṃ brahmaṇā vā citayemā janānati |
asmākaṃ dyumnamadhi pañca kṛṣṭiṣūccā svarṇaśuśucīta duṣṭaram ||
sa no bodhi sahasya praśaṃsyo yasmin sujātā iṣayanta sūrayaḥ |
yamaghne yajñamupayanti vājino nitye toke dīdivāṃsaṃ sve dame ||
ubhayāso jātavedaḥ syāma te stotāro aghne sūrayaśca śarmaṇi |
vasvo rāyaḥ puruścandrasya bhūyasaḥ prajāvataḥ svapatyasya śaghdhi naḥ ||
ye stotṛbhyo ... ||


Next: Hymn 3