Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 186

आ न इळभिर्विदथे सुशस्ति विश्वानरः सविता देव एतु |
अपि यथा युवानो मत्सथा नो विश्वं जगदभिपित्वे मनीषा ||
आ नो विश्व आस्क्रा गमन्तु देवा मित्रो अर्यमा वरुणः सजोषाः |
भुवन यथा नो विश्वे वर्धासः करन सुषाहा विथुरं न शवः ||
परेष्ठं वो अतिथिं गर्णीषे.अग्निं शस्तिभिस्तुर्वणिः सजोषाः |
असद यथा नो वरुणः सुकीर्तिरिषश्च पर्षदरिगूर्तः सूरिः ||
उप व एषे नमसा जिगीषोषासानक्ता सुदुघेव धेनुः |
समाने अहन विमिमानो अर्कं विषुरूपे पयसि सस्मिन्नूधन ||
उत नो.अहिर्बुध्न्यो मयस कः शिशुं न पिप्युषीव वेति सिन्धुः |
येन नपातमपां जुनाम मनोजुवो वर्षणो यं वहन्ति ||
उत न ईं तवष्टा गन्त्वछा समत सूरिभिरभिपित्वे सजोषाः |
आ वर्त्रहेन्द्रश्चर्षणिप्रास्तुविष्टमो नरां नैह गम्याः ||
उत न ईं मतयो.अश्वयोगः शिशुं न गावस्तरुणं रिहन्ति |
तमीं गिरो जनयो न पत्नीः सुरभिष्टमं नरांनसन्त ||
उत न ईं मरुतो वर्द्धसेनाः समद रोदसी समनसः सदन्तु |
पर्षदश्वासो.अवनयः न रथा रिशादसो मित्रयुजो न देवाः ||
पर नु यदेषां महिना चिकित्रे पर युञ्जते परयुजस्ते सुव्र्क्ति |
अध यदेषां सुदिने न शरुर्विश्वमेरिणं परुषायन्त सेनः ||
परो अश्विनाववसे कर्णुध्वं पर पूषणं सवतवसो हि सन्ति |
अद्वेषो विष्णुर्वात रभुक्षा अछा सुम्नाय वव्र्तीयदेवान ||
इयं सा वो अस्मे दीधितिर्यजत्रा अपिप्राणी च सदनी च भूयः |
नि या देवेषु यतते वसूयुर्वि... ||

ā na iḷabhirvidathe suśasti viśvānaraḥ savitā deva etu |
api yathā yuvāno matsathā no viśvaṃ jaghadabhipitve manīṣā ||
ā no viśva āskrā ghamantu devā mitro aryamā varuṇaḥ sajoṣāḥ |
bhuvan yathā no viśve vṛdhāsaḥ karan suṣāhā vithuraṃ na śavaḥ ||
preṣṭhaṃ vo atithiṃ ghṛṇīṣe.aghniṃ śastibhisturvaṇiḥ sajoṣāḥ |
asad yathā no varuṇaḥ sukīrtiriṣaśca parṣadarighūrtaḥ sūriḥ ||
upa va eṣe namasā jighīṣoṣāsānaktā sudugheva dhenuḥ |
samāne ahan vimimāno arkaṃ viṣurūpe payasi sasminnūdhan ||
uta no.ahirbudhnyo mayas kaḥ śiśuṃ na pipyuṣīva veti sindhuḥ |
yena napātamapāṃ junāma manojuvo vṛṣaṇo yaṃ vahanti ||
uta na īṃ tvaṣṭā ghantvachā smat sūribhirabhipitve sajoṣāḥ |
ā vṛtrahendraścarṣaṇiprāstuviṣṭamo narāṃ naiha ghamyāḥ ||
uta na īṃ matayo.aśvayoghaḥ śiśuṃ na ghāvastaruṇaṃ rihanti |
tamīṃ ghiro janayo na patnīḥ surabhiṣṭamaṃ narāṃnasanta ||
uta na īṃ maruto vṛddhasenāḥ smad rodasī samanasaḥ sadantu |
pṛṣadaśvāso.avanayaḥ na rathā riśādaso mitrayujo na devāḥ ||
pra nu yadeṣāṃ mahinā cikitre pra yuñjate prayujaste suvṛkti |
adha yadeṣāṃ sudine na śarurviśvameriṇaṃ pruṣāyanta senaḥ ||
pro aśvināvavase kṛṇudhvaṃ pra pūṣaṇaṃ svatavaso hi santi |
adveṣo viṣṇurvāta ṛbhukṣā achā sumnāya vavṛtīyadevān ||
iyaṃ sā vo asme dīdhitiryajatrā apiprāṇī ca sadanī ca bhūyaḥ |
ni yā deveṣu yatate vasūyurvi... ||


Next: Hymn 187