Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 183

तं युञ्जाथां मनसो यो जवीयान तरिवन्धुरो वर्षण यस्त्रिचक्रः |
येनोपयाथः सुक्र्तो दुरोणं तरिधातुन पतथोविर्न पर्णैः ||
सुव्र्द रथो वर्तते यन्नभि कषां यत तिष्ठथः करतुमन्तानु पर्क्षे |
वपुर्वपुष्या सचतामियं गीर्दिवो दुहित्रोषसा सचेथे ||
आ तिष्ठतं सुव्र्तं यो रथो वामनु वरतानि वर्तते हविष्मान |
येन नरा नासत्येषयध्यै वर्तिर्याथस्तनयायत्मने च ||
मा वां वर्को मा वर्कीरा दधर्षीन मा परि वर्क्तमुतमाति धक्तम |
अयं वां भागो निहित इयं गीर्दस्राविमे वां निधयो मधूनाम ||
युवां गोतमः पुरुमीळ्हो अत्रिर्दस्रा हवते.अवसे हविष्मान |
दिशं न दिष्टां रजूयेव यन्ता मे हवं नासत्योप यातम ||
अतारिष्म तमसस पारमस्य परति वां सतोमो अश्विनावधायि |
एह यातं पथिभिर्देवयानैर्वि... ||

taṃ yuñjāthāṃ manaso yo javīyān trivandhuro vṛṣaṇa yastricakraḥ |
yenopayāthaḥ sukṛto duroṇaṃ tridhātuna patathovirna parṇaiḥ ||
suvṛd ratho vartate yannabhi kṣāṃ yat tiṣṭhathaḥ kratumantānu pṛkṣe |
vapurvapuṣyā sacatāmiyaṃ ghīrdivo duhitroṣasā sacethe ||
ā tiṣṭhataṃ suvṛtaṃ yo ratho vāmanu vratāni vartate haviṣmān |
yena narā nāsatyeṣayadhyai vartiryāthastanayāyatmane ca ||
mā vāṃ vṛko mā vṛkīrā dadharṣīn mā pari varktamutamāti dhaktam |
ayaṃ vāṃ bhāgho nihita iyaṃ ghīrdasrāvime vāṃ nidhayo madhūnām ||
yuvāṃ ghotamaḥ purumīḷho atrirdasrā havate.avase haviṣmān |
diśaṃ na diṣṭāṃ ṛjūyeva yantā me havaṃ nāsatyopa yātam ||
atāriṣma tamasas pāramasya prati vāṃ stomo aśvināvadhāyi |
eha yātaṃ pathibhirdevayānairvi... ||


Next: Hymn 184