Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 179

परुवीरहं शरदः शश्रमणा दोषा वस्तोरुषसो जरयन्तीः |
मिनाति शरियं जरिमा तनूनमप्यु नु पत्नीर्व्र्षणो जगम्युः ||
ये चिद धि पूर्व रतसाप आसन साकं देवेभिरवदन्न्र्तानि |
ते चिदवसुर्नह्यन्तमापुः समू नु पत्नीर्व्र्षभिर्जगम्युः ||
न मर्षा शरान्तं यदवन्ति देवा विश्वा इत सप्र्धो अभ्यश्नवाव |
जयावेदत्र शतनीथमजिं यत सम्यञ्चा मिथुनावभ्यजाव ||
नदस्य मा रुधतः काम आगन्नित आजातो अमुतः कुतश्चित |
लोपामुद्र वर्षणं नी रिणति धीरमधीर धयति शवसन्तम ||
इमं न सोममन्तितो हर्त्सु पीतमुप बरुवे |
यत सीमागश्चक्र्मा तत सु मर्ळतु पुलुकामो हि मर्त्यः ||
अगस्त्यः खनमनः खनित्रैः परजमपत्यं बलमिछमानः |
उभौ वर्णाव रषिरुग्रः पुपोष सत्या देवेष्वशिषो जगाम ||

pruvīrahaṃ śaradaḥ śaśramaṇā doṣā vastoruṣaso jarayantīḥ |
mināti śriyaṃ jarimā tanūnamapyu nu patnīrvṛṣaṇo jaghamyuḥ ||
ye cid dhi pūrva ṛtasāpa āsan sākaṃ devebhiravadannṛtāni |
te cidavasurnahyantamāpuḥ samū nu patnīrvṛṣabhirjaghamyuḥ ||
na mṛṣā śrāntaṃ yadavanti devā viśvā it spṛdho abhyaśnavāva |
jayāvedatra śatanīthamajiṃ yat samyañcā mithunāvabhyajāva ||
nadasya mā rudhataḥ kāma āghannita ājāto amutaḥ kutaścit |
lopāmudra vṛṣaṇaṃ nī riṇati dhīramadhīra dhayati śvasantam ||
imaṃ n somamantito hṛtsu pītamupa bruve |
yat sīmāghaścakṛmā tat su mṛḷatu pulukāmo hi martyaḥ ||
aghastyaḥ khanamanaḥ khanitraiḥ prajamapatyaṃ balamichamānaḥ |
ubhau varṇāv ṛṣirughraḥ pupoṣa satyā deveṣvaśiṣo jaghāma ||


Next: Hymn 180