Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 159

पर दयावा यज्ञैः पर्थिवी रताव्र्धा मही सतुषे विदथेषु परचेतसा |
देवेभिर्ये देवपुत्रे सुदंससेत्था धिया वार्याणि परभूषतः ||
उत मन्ये पितुरद्रुहो मनो मातुर्महि सवतवस्तद धवीमभिः |
सुरेतसा पितरा भूम चक्रतुरुरु परजाया अम्र्तंवरीमभिः ||
ते सूनवः सवपसः सुदंससो मही जज्ञुर्मातरा पूर्वचित्तये |
सथातुश्च सत्यं जगतश्च धर्मणि पुत्रस्य पाथः पदमद्वयाविनः ||
ते मायिनो ममिरे सुप्रचेतसो जामी सयोनी मिथुना समोकसा |
नव्यं-नव्यं तन्तुमा तन्वते दिवि समुद्रे अन्तः कवयः सुदीतयः ||
तद राधो अद्य सवितुर्वरेण्यं वयं देवस्य परसवे मनामहे |
अस्मभ्यं दयावाप्र्थिवी सुचेतुना रयिं धत्तं वसुमन्तं शतग्विनम ||

pra dyāvā yajñaiḥ pṛthivī ṛtāvṛdhā mahī stuṣe vidatheṣu pracetasā |
devebhirye devaputre sudaṃsasetthā dhiyā vāryāṇi prabhūṣataḥ ||
uta manye pituradruho mano māturmahi svatavastad dhavīmabhiḥ |
suretasā pitarā bhūma cakratururu prajāyā amṛtaṃvarīmabhiḥ ||
te sūnavaḥ svapasaḥ sudaṃsaso mahī jajñurmātarā pūrvacittaye |
sthātuśca satyaṃ jaghataśca dharmaṇi putrasya pāthaḥ padamadvayāvinaḥ ||
te māyino mamire supracetaso jāmī sayonī mithunā samokasā |
navyaṃ-navyaṃ tantumā tanvate divi samudre antaḥ kavayaḥ sudītayaḥ ||
tad rādho adya saviturvareṇyaṃ vayaṃ devasya prasave manāmahe |
asmabhyaṃ dyāvāpṛthivī sucetunā rayiṃ dhattaṃ vasumantaṃ śataghvinam ||


Next: Hymn 160