Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 125

पराता रत्नं परातरित्वा दधाति तं चिकित्वान परतिग्र्ह्यानि धत्ते |
तेन परजां वर्धयमान आयू रायस पोषेण सचते सुवीरः ||
सुगुरसत सुहिरण्यः सवश्वो बर्हदस्मै वय इन्द्रो दधाति |
यस्त्वायन्तं वसुना परातरित्वो मुक्षीजयेव पदिमुत्सिनाति ||
आयमद्य सुक्र्तं परातरिछन्निष्टेः पुत्रं वसुमता रथेन |
अंशोः सुतं पायय मत्सरस्य कषयद्वीरं वर्धय सून्र्ताभिः ||
उप कषरन्ति सिन्धवो मयोभुव ईजानं च यक्ष्यमाणं चधेनवः |
पर्णन्तं च पपुरिं च शरवस्यवो घर्तस्य धारा उप यन्ति विश्वतः ||
नाकस्य पर्ष्ठे अधि तिष्ठति शरितो यः पर्णाति स ह देवेषु गछति |
तस्मा आपो घर्तमर्षन्ति सिन्धवस्तस्मा इयं दक्षिणा पिन्वते सदा ||
दक्षिणावतामिदिमानि चित्रा दक्षिणावतां दिवि सूर्यासः |
दक्षिणावन्तो अम्र्तं भजन्ते दक्षिणावन्तः पर तिरन्त आयुः ||
मा पर्णन्तो दुरितमेन आरन मा जारिषुः सूरयः सुव्रतासः |
अन्यस्तेषां परिधिरस्तु कश्चिदप्र्णन्तमभि सं यन्तु शोकाः ||

prātā ratnaṃ prātaritvā dadhāti taṃ cikitvān pratighṛhyāni dhatte |
tena prajāṃ vardhayamāna āyū rāyas poṣeṇa sacate suvīraḥ ||
sughurasat suhiraṇyaḥ svaśvo bṛhadasmai vaya indro dadhāti |
yastvāyantaṃ vasunā prātaritvo mukṣījayeva padimutsināti ||
āyamadya sukṛtaṃ prātarichanniṣṭeḥ putraṃ vasumatā rathena |
aṃśoḥ sutaṃ pāyaya matsarasya kṣayadvīraṃ vardhaya sūnṛtābhiḥ ||
upa kṣaranti sindhavo mayobhuva ījānaṃ ca yakṣyamāṇaṃ cadhenavaḥ |
pṛṇantaṃ ca papuriṃ ca śravasyavo ghṛtasya dhārā upa yanti viśvataḥ ||
nākasya pṛṣṭhe adhi tiṣṭhati śrito yaḥ pṛṇāti sa ha deveṣu ghachati |
tasmā āpo ghṛtamarṣanti sindhavastasmā iyaṃ dakṣiṇā pinvate sadā ||
dakṣiṇāvatāmidimāni citrā dakṣiṇāvatāṃ divi sūryāsaḥ |
dakṣiṇāvanto amṛtaṃ bhajante dakṣiṇāvantaḥ pra tiranta āyuḥ ||
mā pṛṇanto duritamena āran mā jāriṣuḥ sūrayaḥ suvratāsaḥ |
anyasteṣāṃ paridhirastu kaścidapṛṇantamabhi saṃ yantu śokāḥ ||


Next: Hymn 126