Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 121

कदित्था नॄनः पात्रं देवयतां शरवद गिरो अङगिरसां तुरण्यन |
पर यदानड विश आ हर्म्यस्योरु करंसते अध्वरे यजत्रः ||
सतम्भीद ध दयां स धरुणं परुषायद रभुर्वाजाय दरविणं नरो गोः |
अनु सवाजां महिषश्चक्षत वरां मेनामश्वस्य परि मातरं गोः ||
नक्षद धवमरुणीः पूर्व्यं राट तुरो विशामङगिरसामनु दयून |
तक्षद वज्रं नियुतं तस्तम्भद दयां चतुष्पदे नर्याय दविपादे ||
अस्य मदे सवर्यं दा रतायापीव्र्तमुस्रियाणामनीकम |
यद ध परसर्गे तरिककुं निवर्तदप दरुहो मानुषस्य दुरो वः ||
तुभ्यं पयो यत पितरावनीतां राधः सुरेतस्तुरणे भुरण्यू |
शुचि यत ते रेक्ण आयजन्त सबर्दुघायाः पयौस्रियायाः ||
अध पर जज्ञे तरणिर्ममत्तु पर रोच्यस्या उषसो न सूरः |
इन्दुर्येभिराष्ट सवेदुहव्यैः सरुवेण सिञ्चञ जरणाभि धाम ||
सविध्मा यद वनधितिरपस्यात सूरो अध्वरे परि रोधना गोः |
यद ध परभासि कर्त्व्याननु दयूननर्विशे पश्विषेतुराय ||
अष्टा महो दिव आदो हरी इह दयुम्नासाहमभि योधानौत्सम |
हरिं यत ते मन्दिनं दुक्षन वर्धे गोरभसमद्रिभिर्वाताप्यम ||
तवमायसं परति वर्तयो गोर्दिवो अश्मानमुपनीतं रभ्वा |
कुत्साय यत्र पुरुहूत वन्वञ्छुष्णमनन्तैः परियासि वधैः ||
पुरा यत सूरस्तमसो अपीतेस्तमद्रिवः फलिगं हेतिमस्य |
शुष्णस्य चित परिहितं यदोजो दिवस परि सुग्रथितं तदादः ||
अनु तवा मही पाजसी अचक्रे दयावाक्षामा मदतामिन्द्र कर्मन |
तवं वर्त्रमाशयानं सिरासु महो वज्रेण सिष्वपोवराहुम ||
तवमिन्द्र नर्यो यानवो नॄन तिष्ठा वातस्य सुयुजो वहिष्ठान |
यं ते काव्य उशना मन्दिनं दाद वर्त्रहणं पार्यं ततक्ष वज्रम ||
तवं सूरो हरितो रामयो नॄन भरच्चक्रमेतशो नायमिन्द्र |
परास्य पारं नवतिं नाव्यानामपि कर्तमवर्तयोऽयज्यून ||
तवं नो अस्या इन्द्र दुर्हणायाः पाहि वज्रिवो दुरितादभीके |
पर नो वाजान रथ्यो अश्वबुध्यानिषे यन्धि शरवसे सून्र्तायै ||
मा सा ते अस्मत सुमतिर्वि दसद वाजप्रमहः समिषो वरन्त |
आ नो भज मघवन गोष्वर्यो मंहिष्ठास्ते सधमादः सयाम ||

kaditthā nṝnḥ pātraṃ devayatāṃ śravad ghiro aṅghirasāṃ turaṇyan |
pra yadānaḍ viśa ā harmyasyoru kraṃsate adhvare yajatraḥ ||
stambhīd dha dyāṃ sa dharuṇaṃ pruṣāyad ṛbhurvājāya draviṇaṃ naro ghoḥ |
anu svājāṃ mahiṣaścakṣata vrāṃ menāmaśvasya pari mātaraṃ ghoḥ ||
nakṣad dhavamaruṇīḥ pūrvyaṃ rāṭ turo viśāmaṅghirasāmanu dyūn |
takṣad vajraṃ niyutaṃ tastambhad dyāṃ catuṣpade naryāya dvipāde ||
asya made svaryaṃ dā ṛtāyāpīvṛtamusriyāṇāmanīkam |
yad dha prasarghe trikakuṃ nivartadapa druho mānuṣasya duro vaḥ ||
tubhyaṃ payo yat pitarāvanītāṃ rādhaḥ suretasturaṇe bhuraṇyū |
śuci yat te rekṇa āyajanta sabardughāyāḥ payausriyāyāḥ ||
adha pra jajñe taraṇirmamattu pra rocyasyā uṣaso na sūraḥ |
induryebhirāṣṭa sveduhavyaiḥ sruveṇa siñcañ jaraṇābhi dhāma ||
svidhmā yad vanadhitirapasyāt sūro adhvare pari rodhanā ghoḥ |
yad dha prabhāsi kṛtvyānanu dyūnanarviśe paśviṣeturāya ||
aṣṭā maho diva ādo harī iha dyumnāsāhamabhi yodhānautsam |
hariṃ yat te mandinaṃ dukṣan vṛdhe ghorabhasamadribhirvātāpyam ||
tvamāyasaṃ prati vartayo ghordivo aśmānamupanītaṃ ṛbhvā |
kutsāya yatra puruhūta vanvañchuṣṇamanantaiḥ pariyāsi vadhaiḥ ||
purā yat sūrastamaso apītestamadrivaḥ phalighaṃ hetimasya |
śuṣṇasya cit parihitaṃ yadojo divas pari sughrathitaṃ tadādaḥ ||
anu tvā mahī pājasī acakre dyāvākṣāmā madatāmindra karman |
tvaṃ vṛtramāśayānaṃ sirāsu maho vajreṇa siṣvapovarāhum ||
tvamindra naryo yānavo nṝn tiṣṭhā vātasya suyujo vahiṣṭhān |
yaṃ te kāvya uśanā mandinaṃ dād vṛtrahaṇaṃ pāryaṃ tatakṣa vajram ||
tvaṃ sūro harito rāmayo nṝn bharaccakrametaśo nāyamindra |
prāsya pāraṃ navatiṃ nāvyānāmapi kartamavartayo'yajyūn ||
tvaṃ no asyā indra durhaṇāyāḥ pāhi vajrivo duritādabhīke |
pra no vājān rathyo aśvabudhyāniṣe yandhi śravase sūnṛtāyai ||
mā sā te asmat sumatirvi dasad vājapramahaḥ samiṣo varanta |
ā no bhaja maghavan ghoṣvaryo maṃhiṣṭhāste sadhamādaḥ syāma ||


Next: Hymn 122