Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 113

इदं शरेष्ठं जयोतिषां जयोतिरागाच्चित्रः परकेतो अजनिष्ट विभ्वा |
यथा परसूता सवितुः सवयमेवा रात्र्युषसे योनिमारैक ||
रुशद्वत्सा रुशती शवेत्यागादारैगु कर्ष्णा सदनान्यस्याः |
समानबन्धू अम्र्ते अनुची दयावा वर्णं चरत आमिनाने ||
समानो अध्वा सवस्रोरनन्तस्तमन्यान्या चरतो देवशिष्टे |
न मेथेते न तस्थतुः सुमेके नक्तोषासा समनसा विरूपे ||
भास्वती नेत्री सून्र्तानामचेति चित्रा वि दुरो न आवः |
परार्प्या जगद वयु नो रायो अख्यदुषा अजीगर्भुवनानि विश्वा ||
जिह्मश्ये चरितवे मघोन्याभोगय इष्टये राय उ तवम |
दभ्रं पश्यद्भ्य उर्विया विचक्ष उषा ||
कषत्राय तवं शरवसे तवं महीया इष्टये तवमर्थमिवत्वमित्यै |
विसद्र्शा जीविताभिप्रचक्ष उषा ... ||
एषा दिवो दुहिता परत्यदर्शि वयुछन्ती युवतिः शुक्रवासाः |
विश्वस्येशाना पार्थिवस्य वस्व उषो अद्येह सुभगेव्युछ ||
परायतीनामन्वेति पाथ आयतीनां परथमा शश्वतीनाम |
वयुछन्ती जीवमुदीरयन्त्युषा मर्तं कं चन बोधयन्ती ||
उषो यदग्निं समिधे चकर्थ वि यदावश्चक्षसा सूर्यस्य |
यन मानुषान यक्ष्यमाणानजीगस्तद देवेषु चक्र्षे भद्रमप्नः ||
कियात्या यत समया भवाति या वयूषुर्याश्च नूनंव्युछान |
अनु पूर्वाः कर्पते वावशाना परदीध्याना जोषमन्याभिरेति ||
ईयुष टे ये पूर्वतरामपश्यन वयुछन्तीमुषसं मर्त्यासः |
अस्माभिरू नु परतिचक्ष्याभूदो ते यन्ति ये अपरीषु पश्यान ||
यावयद्द्वेषा रतपा रतेजाः सुम्नावरी सून्र्ता ईरयन्ती |
सुमङगलीर्बिभ्रती देववीतिमिहाद्योषः शरेष्ठतमाव्युछ ||
शश्वत पुरोषा वयुवास देव्यथो अद्येदं वयावो मघोनी |
अथो वयुछादुत्तराननु दयूनजराम्र्ता चरति सवधाभिः ||
वयञ्जिभिर्दिव आतास्वद्यौदप कर्ष्णां निर्णिजं देव्यावः |
परबोधयन्त्यरुणेभिरश्वैरोषा याति सुयुजा रथेन ||
आवहन्ती पोष्या वार्याणि चित्रं केतुं कर्णुते चेकिताना |
ईयुषीणामुपमा शश्वतीनां विभातीनां परथमोषा वयश्वैत ||
उदीर्ध्वं जीवो असुर्न आगादप परागात तम आ जयोतिरेति |
आरैक पन्थां यातवे सूर्यायागन्म यत्र परतिरन्त आयुः ||
सयूमना वाच उदियर्ति वह्नि सतवानो रेभ उषसो विभातीः |
अद्या तदुछ गर्णते मघोन्यस्मे आयुर्नि दिदीहि परजावत ||
या गोमतीरुषसः सर्ववीरा वयुछन्ति दाशुषे मर्त्याय |
वायोरिव सून्र्तानामुदर्के ता अश्वदा अश्नवत सोमसुत्वा ||
माता देवानामदितेरनीकं यज्ञस्य केतुर्ब्र्हती वि भाहि |
परशस्तिक्र्द बरह्मणे नो वयुछा नो जने जनय विश्ववारे ||
यच्चित्रमप्न उषसो वहन्तीजानाय शशमानाय भद्रम |
तन नो ... ||

idaṃ śreṣṭhaṃ jyotiṣāṃ jyotirāghāccitraḥ praketo ajaniṣṭa vibhvā |
yathā prasūtā savituḥ savayamevā rātryuṣase yonimāraik ||
ruśadvatsā ruśatī śvetyāghādāraighu kṛṣṇā sadanānyasyāḥ |
samānabandhū amṛte anucī dyāvā varṇaṃ carata āmināne ||
samāno adhvā svasroranantastamanyānyā carato devaśiṣṭe |
na methete na tasthatuḥ sumeke naktoṣāsā samanasā virūpe ||
bhāsvatī netrī sūnṛtānāmaceti citrā vi duro na āvaḥ |
prārpyā jaghad vyu no rāyo akhyaduṣā ajīgharbhuvanāni viśvā ||
jihmaśye caritave maghonyābhoghaya iṣṭaye rāya u tvam |
dabhraṃ paśyadbhya urviyā vicakṣa uṣā ||
kṣatrāya tvaṃ śravase tvaṃ mahīyā iṣṭaye tvamarthamivatvamityai |
visadṛśā jīvitābhipracakṣa uṣā ... ||
eṣā divo duhitā pratyadarśi vyuchantī yuvatiḥ śukravāsāḥ |
viśvasyeśānā pārthivasya vasva uṣo adyeha subhaghevyucha ||
parāyatīnāmanveti pātha āyatīnāṃ prathamā śaśvatīnām |
vyuchantī jīvamudīrayantyuṣā mṛtaṃ kaṃ cana bodhayantī ||
uṣo yadaghniṃ samidhe cakartha vi yadāvaścakṣasā sūryasya |
yan mānuṣān yakṣyamāṇānajīghastad deveṣu cakṛṣe bhadramapnaḥ ||
kiyātyā yat samayā bhavāti yā vyūṣuryāśca nūnaṃvyuchān |
anu pūrvāḥ kṛpate vāvaśānā pradīdhyānā joṣamanyābhireti ||
īyuṣ ṭe ye pūrvatarāmapaśyan vyuchantīmuṣasaṃ martyāsaḥ |
asmābhirū nu praticakṣyābhūdo te yanti ye aparīṣu paśyān ||
yāvayaddveṣā ṛtapā ṛtejāḥ sumnāvarī sūnṛtā īrayantī |
sumaṅghalīrbibhratī devavītimihādyoṣaḥ śreṣṭhatamāvyucha ||
śaśvat puroṣā vyuvāsa devyatho adyedaṃ vyāvo maghonī |
atho vyuchāduttarānanu dyūnajarāmṛtā carati svadhābhiḥ ||
vyañjibhirdiva ātāsvadyaudapa kṛṣṇāṃ nirṇijaṃ devyāvaḥ |
prabodhayantyaruṇebhiraśvairoṣā yāti suyujā rathena ||
āvahantī poṣyā vāryāṇi citraṃ ketuṃ kṛṇute cekitānā |
īyuṣīṇāmupamā śaśvatīnāṃ vibhātīnāṃ prathamoṣā vyaśvait ||
udīrdhvaṃ jīvo asurna āghādapa prāghāt tama ā jyotireti |
āraik panthāṃ yātave sūryāyāghanma yatra pratiranta āyuḥ ||
syūmanā vāca udiyarti vahni stavāno rebha uṣaso vibhātīḥ |
adyā taducha ghṛṇate maghonyasme āyurni didīhi prajāvat ||
yā ghomatīruṣasaḥ sarvavīrā vyuchanti dāśuṣe martyāya |
vāyoriva sūnṛtānāmudarke tā aśvadā aśnavat somasutvā ||
mātā devānāmaditeranīkaṃ yajñasya keturbṛhatī vi bhāhi |
praśastikṛd brahmaṇe no vyuchā no jane janaya viśvavāre ||
yaccitramapna uṣaso vahantījānāya śaśamānāya bhadram |
tan no ... ||


Next: Hymn 114