Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 109

वि हयख्यं मनसा वस्य इछन्निन्द्राग्नी जञास उत वा सजातान |
नान्या युवत परमतिरस्ति मह्यं स वां धियं वाजयन्तीमतक्षम ||
अश्रवं हि भूरिदावत्तरा वां विजामातुरुत वा घा सयालात |
अथा सोमस्य परयती युवभ्यामिन्द्राग्नी सतोमं जनयामि नव्यम ||
मा छेद्म रश्मीन्रिति नाधमानाः पितॄणां शक्तीरनुयछमानाः |
इन्द्राग्निभ्यां कं वर्षणो मदन्ति ता हयद्री धिषणाया उपस्थे ||
युवाभ्यां देवी धिषणा मदायेन्द्राग्नी सोममुशती सुनोति |
तावश्विना भद्रहस्ता सुपाणी आ धावतं मधुना पर्ङकतमप्सु ||
युवामिन्द्राग्नी वसुनो विभागे तवस्तमा शुश्रव वर्त्रहत्ये |
तावासद्या बर्हिषि यज्ञे अस्मिन पर चर्षणी मादयेथां सुतस्य ||
पर चर्षणिभ्यः पर्तनाहवेषु पर पर्थिव्या रिरिचाथे दिवश्च |
पर सिन्धुभ्यः पर गिरिभ्यो महित्वा परेन्द्राग्नी विश्वा भुवनात्यन्या ||
आ भरतं शिक्षतं वज्रबाहू अस्मानिन्द्राग्नी अवतं शचीभिः |
इमे नु ते रश्मयः सूर्यस्य येभिः सपित्वं पितरो न आसन ||
पुरन्दरा शिक्षतं वज्रहस्तास्मानिन्द्राग्नी अवतं भरेषु |
तन नो ... ||

vi hyakhyaṃ manasā vasya ichannindrāghnī jñāsa uta vā sajātān |
nānyā yuvat pramatirasti mahyaṃ sa vāṃ dhiyaṃ vājayantīmatakṣam ||
aśravaṃ hi bhūridāvattarā vāṃ vijāmāturuta vā ghā syālāt |
athā somasya prayatī yuvabhyāmindrāghnī stomaṃ janayāmi navyam ||
mā chedma raśmīnriti nādhamānāḥ pitṝṇāṃ śaktīranuyachamānāḥ |
indrāghnibhyāṃ kaṃ vṛṣaṇo madanti tā hyadrī dhiṣaṇāyā upasthe ||
yuvābhyāṃ devī dhiṣaṇā madāyendrāghnī somamuśatī sunoti |
tāvaśvinā bhadrahastā supāṇī ā dhāvataṃ madhunā pṛṅktamapsu ||
yuvāmindrāghnī vasuno vibhāghe tavastamā śuśrava vṛtrahatye |
tāvāsadyā barhiṣi yajñe asmin pra carṣaṇī mādayethāṃ sutasya ||
pra carṣaṇibhyaḥ pṛtanāhaveṣu pra pṛthivyā riricāthe divaśca |
pra sindhubhyaḥ pra ghiribhyo mahitvā prendrāghnī viśvā bhuvanātyanyā ||
ā bharataṃ śikṣataṃ vajrabāhū asmānindrāghnī avataṃ śacībhiḥ |
ime nu te raśmayaḥ sūryasya yebhiḥ sapitvaṃ pitaro na āsan ||
purandarā śikṣataṃ vajrahastāsmānindrāghnī avataṃ bhareṣu |
tan no ... ||


Next: Hymn 110