Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 103

तत त इन्द्रियं परमं पराचैरधारयन्त कवयः पुरेदम |
कषमेदमन्यद दिव्यन्यदस्य समी पर्च्यते समनेव केतुः ||
स धारयत पर्थिवीं पप्रथच्च वज्रेण हत्वा निरपः ससर्ज |
अहन्नहिमभिनद रौहिणं वयहन वयंसं मघवा शचीभिः ||
स जातूभर्मा शरद्दधान ओजः पुरो विभिन्दन्नचरद विदासीः |
विद्वान वज्रिन दस्यवे हेतिमस्यार्यं सहो वर्धया दयुम्नमिन्द्र ||
तदूचुषे मानुषेमा युगानि कीर्तेन्यं मघवा नाम बिभ्रत |
उपप्रयन दस्युहत्याय वज्री यद ध सूनुः शरवसे नाम दधे ||
तदस्येदं पश्यता भूरि पुष्टं शरदिन्द्रस्य धत्तन वीर्याय |
स गा अविन्दत सो अविन्ददश्वान स ओषधीः सोपः स वनानि ||
भुरिकर्मणे वर्षभाय वर्ष्णे सत्यशुष्माय सुनवाम सोमम |
य आद्र्त्या परिपन्थीव शूरो.अयज्वनो विभजन्नेति वेदः ||
तदिन्द्र परेव वीर्यं चकर्थ यत ससन्तं वज्रेणाबोधयो.अहिम |
अनु तवा पत्नीर्ह्र्षितं वयश्च विश्वे देवासो अमदन्ननु तवा ||
शुष्णं पिप्रुं कुयवं वर्त्रमिन्द्र यदावधीर्वि पुरःशम्बरस्य |
तन नो ... ||

tat ta indriyaṃ paramaṃ parācairadhārayanta kavayaḥ puredam |
kṣamedamanyad divyanyadasya samī pṛcyate samaneva ketuḥ ||
sa dhārayat pṛthivīṃ paprathacca vajreṇa hatvā nirapaḥ sasarja |
ahannahimabhinad rauhiṇaṃ vyahan vyaṃsaṃ maghavā śacībhiḥ ||
sa jātūbharmā śraddadhāna ojaḥ puro vibhindannacarad vidāsīḥ |
vidvān vajrin dasyave hetimasyāryaṃ saho vardhayā dyumnamindra ||
tadūcuṣe mānuṣemā yughāni kīrtenyaṃ maghavā nāma bibhrat |
upaprayan dasyuhatyāya vajrī yad dha sūnuḥ śravase nāma dadhe ||
tadasyedaṃ paśyatā bhūri puṣṭaṃ śradindrasya dhattana vīryāya |
sa ghā avindat so avindadaśvān sa oṣadhīḥ soapaḥ sa vanāni ||
bhurikarmaṇe vṛṣabhāya vṛṣṇe satyaśuṣmāya sunavāma somam |
ya ādṛtyā paripanthīva śūro.ayajvano vibhajanneti vedaḥ ||
tadindra preva vīryaṃ cakartha yat sasantaṃ vajreṇābodhayo.ahim |
anu tvā patnīrhṛṣitaṃ vayaśca viśve devāso amadannanu tvā ||
śuṣṇaṃ pipruṃ kuyavaṃ vṛtramindra yadāvadhīrvi puraḥśambarasya |
tan no ... ||


Next: Hymn 104