Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 100

स यो वर्षा वर्ष्ण्येभिः समोका महो दिवः पर्थिव्याश्चसम्राट |
सतीनसत्वा हव्यो भरेषु मरुत्वान नो भवत्विन्द्र ऊती ||
यस्यानाप्तः सूर्यस्येव यामो भरे-भरे वर्त्रहा शुष्मो अस्ति |
वर्षन्तमः सखिभिः सवेभिरेवैर्म... ||
दिवो न यस्य रेतसो दुघानाः पन्थासो यन्ति शवसापरीताः |
तरद्द्वेषाः सासहिः पौंस्येभिर्म... ||
सो अङगिरोभिरङगिरस्तमो भूद वर्षा वर्षभिः सखिभिः सखा सन |
रग्मिभिर्र्ग्मी गातुभिर्ज्येष्ठो म... ||
स सूनुभिर्न रुद्रेभिर्र्भ्वा नर्षाह्ये सासह्वानमित्रान |
सनीळेभिः शरवस्यानि तूर्वन म... ||
स मन्युमीः समदनस्य कर्तास्माकेभिर्न्र्भिः सूर्यं सनत |
अस्मिन्नहन सत्पतिः पुरुहूतो म... ||
तमूतयो रणयञ्छूरसातौ तं कषेमस्य कषितयः कर्ण्वत तराम |
स विश्वस्य करुणस्येश एको म... ||
तमप्सन्त शवस उत्सवेषु नरो नरमवसे तं धनाय |
सो अन्धे चित तमसि जयोतिर्विदन म... ||
स सव्येन यमति वराधतश्चित स दक्षिणे संग्र्भीता कर्तानि |
स कीरिणा चित सनिता धनानि म... ||
स गरामेभिः सनिता स रथेभिर्विदे विश्वाभिः कर्ष्टिभिर्न्वद्य |
स पौंस्येभिरभिभूरशस्तीर्म... ||
स जामिभिर्यत समजाति मीळ्हे.अजामिभिर्वा पुरुहूत एवैः |
अपां तोकस्य तनयस्य जेषे म... ||
स वज्रभ्र्द दस्युहा भीम उग्रः सहस्रचेताः शतनीथर्भ्वा |
चम्रीषो न शवसा पाञ्चजन्यो म... ||
तस्य वज्रः करन्दति समत सवर्षा दिवो न तवेषो रवथःशिमीवान |
तं सचन्ते सनयस्तं धनानि म... ||
यस्याजस्रं शवसा मानमुक्थं परिभुजद रोदसी विश्वतः सीम |
स पारिषत करतुभिर्मन्दसानो म... ||
न यस्य देवा देवता न मर्ता आपश्चन शवसो अन्तमापुः |
स पररिक्वा तवक्षसा कष्मो दिवश्च म... ||
रोहिच्छ्यावा सुमदंशुर्ललामीर्द्युक्षा राय रज्राश्वस्य |
वर्षण्वन्तं बिभ्रती धूर्षु रथं मन्द्रा चिकेत नाहुषीषु विक्षु ||
एतत तयत त इन्द्र वर्ष्ण उक्थं वार्षागिरा अभि गर्णन्ति राधः |
रज्राश्वः परष्टिभिरम्बरीषः सहदेवो भयमानः सुराधाः ||
दस्यूञ्छिम्यूंश्च पुरुहूत एवैर्हत्वा पर्थिव्यां शर्वा नि बर्हीत |
सनत कषेत्रं सखिभिः शवित्न्येभिः सनत्सूर्यं सनदपः सुवज्रः ||
विश्वाहेन्द्रो अधिवक्ता नो अस्त्वपरिह्व्र्ताः सनुयाम वाजम |
तन नो ... ||

sa yo vṛṣā vṛṣṇyebhiḥ samokā maho divaḥ pṛthivyāścasamrāṭ |
satīnasatvā havyo bhareṣu marutvān no bhavatvindra ūtī ||
yasyānāptaḥ sūryasyeva yāmo bhare-bhare vṛtrahā śuṣmo asti |
vṛṣantamaḥ sakhibhiḥ svebhirevairma... ||
divo na yasya retaso dughānāḥ panthāso yanti śavasāparītāḥ |
taraddveṣāḥ sāsahiḥ pauṃsyebhirma... ||
so aṅghirobhiraṅghirastamo bhūd vṛṣā vṛṣabhiḥ sakhibhiḥ sakhā san |
ṛghmibhirṛghmī ghātubhirjyeṣṭho ma... ||
sa sūnubhirna rudrebhirṛbhvā nṛṣāhye sāsahvānamitrān |
sanīḷebhiḥ śravasyāni tūrvan ma... ||
sa manyumīḥ samadanasya kartāsmākebhirnṛbhiḥ sūryaṃ sanat |
asminnahan satpatiḥ puruhūto ma... ||
tamūtayo raṇayañchūrasātau taṃ kṣemasya kṣitayaḥ kṛṇvata trām |
sa viśvasya karuṇasyeśa eko ma... ||
tamapsanta śavasa utsaveṣu naro naramavase taṃ dhanāya |
so andhe cit tamasi jyotirvidan ma... ||
sa savyena yamati vrādhataścit sa dakṣiṇe saṃghṛbhītā kṛtāni |
sa kīriṇā cit sanitā dhanāni ma... ||
sa ghrāmebhiḥ sanitā sa rathebhirvide viśvābhiḥ kṛṣṭibhirnvadya |
sa pauṃsyebhirabhibhūraśastīrma... ||
sa jāmibhiryat samajāti mīḷhe.ajāmibhirvā puruhūta evaiḥ |
apāṃ tokasya tanayasya jeṣe ma... ||
sa vajrabhṛd dasyuhā bhīma ughraḥ sahasracetāḥ śatanīthaṛbhvā |
camrīṣo na śavasā pāñcajanyo ma... ||
tasya vajraḥ krandati smat svarṣā divo na tveṣo ravathaḥśimīvān |
taṃ sacante sanayastaṃ dhanāni ma... ||
yasyājasraṃ śavasā mānamukthaṃ paribhujad rodasī viśvataḥ sīm |
sa pāriṣat kratubhirmandasāno ma... ||
na yasya devā devatā na martā āpaścana śavaso antamāpuḥ |
sa prarikvā tvakṣasā kṣmo divaśca ma... ||
rohicchyāvā sumadaṃśurlalāmīrdyukṣā rāya ṛjrāśvasya |
vṛṣaṇvantaṃ bibhratī dhūrṣu rathaṃ mandrā ciketa nāhuṣīṣu vikṣu ||
etat tyat ta indra vṛṣṇa ukthaṃ vārṣāghirā abhi ghṛṇanti rādhaḥ |
ṛjrāśvaḥ praṣṭibhirambarīṣaḥ sahadevo bhayamānaḥ surādhāḥ ||
dasyūñchimyūṃśca puruhūta evairhatvā pṛthivyāṃ śarvā ni barhīt |
sanat kṣetraṃ sakhibhiḥ śvitnyebhiḥ sanatsūryaṃ sanadapaḥ suvajraḥ ||
viśvāhendro adhivaktā no astvaparihvṛtāḥ sanuyāma vājam |
tan no ... ||


Next: Hymn 101