Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 81

इन्द्रो मदाय वाव्र्धे शवसे वर्त्रहा नर्भिः |
तमिन महत्स्वाजिषूतेमर्भे हवामहे स वाजेषु पर नो.अविषत ||
असि हि वीर सेन्यो.असि भूरि पराददिः |
असि दभ्रस्य चिद्व्र्धो यजमानाय शिक्षसि सुन्वते भूरि ते वसु ||
यदुदीरत आजयो धर्ष्णवे धीयते धना |
युक्ष्वा मदच्युता हरी कं हनः कं वसौ दधो.अस्मानिन्द्र वसौ दधः ||
करत्वामहाननुष्वधं भीम आ वाव्र्धे शवः |
शरियर्ष्व उपाकयोर्नि शिप्री हरिवान दधे हस्तयोर्वज्रमायसम ||
आ पप्रौ पार्थिवं रजो बद्बधे रोचना दिवि |
न तवावानिन्द्र कश्चन न जातो न जनिष्यते.अति विश्वं ववक्षिथ ||
यो अर्यो मर्तभोजनं पराददाति दाशुषे |
इन्द्रो अस्मभ्यंशिक्षतु वि भजा भूरि ते वसु भक्षीय तव राधसः ||
मदे-मदे हि नो ददिर्यूथा गवां रजुक्रतुः |
सं गर्भायपुरू शतोभयाहस्त्या वसु शिशीहि राय आ भर ||
मादयस्व सुते सचा शवसे शूर राधसे |
विद्मा हि तवापुरूवसुमुप कामान सस्र्ज्महे.अथा नो.अविता भव ||
एते त इन्द्र जन्तवो विश्वं पुष्यन्ति वार्यम |
अन्तर्हि खयोजनानामर्यो वेदो अदाशुषां तेषां नो वेद आ भर ||

indro madāya vāvṛdhe śavase vṛtrahā nṛbhiḥ |
tamin mahatsvājiṣūtemarbhe havāmahe sa vājeṣu pra no.aviṣat ||
asi hi vīra senyo.asi bhūri parādadiḥ |
asi dabhrasya cidvṛdho yajamānāya śikṣasi sunvate bhūri te vasu ||
yadudīrata ājayo dhṛṣṇave dhīyate dhanā |
yukṣvā madacyutā harī kaṃ hanaḥ kaṃ vasau dadho.asmānindra vasau dadhaḥ ||
kratvāmahānanuṣvadhaṃ bhīma ā vāvṛdhe śavaḥ |
śriyaṛṣva upākayorni śiprī harivān dadhe hastayorvajramāyasam ||
ā paprau pārthivaṃ rajo badbadhe rocanā divi |
na tvāvānindra kaścana na jāto na janiṣyate.ati viśvaṃ vavakṣitha ||
yo aryo martabhojanaṃ parādadāti dāśuṣe |
indro asmabhyaṃśikṣatu vi bhajā bhūri te vasu bhakṣīya tava rādhasaḥ ||
made-made hi no dadiryūthā ghavāṃ ṛjukratuḥ |
saṃ ghṛbhāyapurū śatobhayāhastyā vasu śiśīhi rāya ā bhara ||
mādayasva sute sacā śavase śūra rādhase |
vidmā hi tvāpurūvasumupa kāmān sasṛjmahe.athā no.avitā bhava ||
ete ta indra jantavo viśvaṃ puṣyanti vāryam |
antarhi khyojanānāmaryo vedo adāśuṣāṃ teṣāṃ no veda ā bhara ||


Next: Hymn 82