Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 62

पर मन्महे शवसानाय शूषमाङगूषं गिर्वणसे अङगिरस्वत |
सुव्र्क्तिभिः सतुवत रग्मियायार्चामार्कं नरे विश्रुताय ||
पर वो महे महि नमो भरध्वमाङगूष्यं शवसानाय साम |
येना नः पूर्वे पितरः पदज्ञा अर्चन्तो अङगिरसो गा अविन्दन ||
इन्द्रस्याङगिरसां चेष्टौ विदत सरमा तनयाय धासिम |
बर्हस्पतिर्भिनदद्रिं विदद गाः समुस्रियाभिर्वावशन्त नरः ||
स सुष्टुभा स सतुभा सप्त विप्रैः सवरेणाद्रिं सवर्यो नवग्वैः |
सरण्युभिः फलिगमिन्द्र शक्र वलं रवेणदरयो दशग्वैः ||
गर्णानो अङगिरोभिर्दस्म वि वरुषसा सूर्येण गोभिरन्धः |
वि भूम्या अप्रथय इन्द्र सानु दिवो रज उपरमस्तभायः ||
तदु परयक्षतममस्य कर्म दस्मस्य चारुतममस्ति दंसः |
उपह्वरे यदुपरा अपिन्वन मध्वर्णसो नद्यश्चतस्रः ||
दविता वि वव्रे सनजा सनीळे अयास्य सतवमानेभिरर्कैः |
भगो न मेने परमे वयोमन्नधारयद रोदसी सुदंसाः ||
सनाद दिवं परि भूमा विरूपे पुनर्भुवा युवती सवेभिरेवैः |
कर्ष्णेभिरक्तोषा रुशद्भिर्वपुर्भिरा चरतो अन्यान्या ||
सनेमि सख्यं सवपस्यमानः सूनुर्दाधार शवसा सुदंसाः |
आमासु चिद दधिषे पक्वमन्तः पयः कर्ष्णासु रुशद रोहिणीषु ||
सनात सनीला अवनीरवाता वरता रक्षन्ते अम्र्ताः सहोभिः |
पुरू सहस्रा जनयो न पत्नीर्दुवस्यन्ति सवसारो अह्रयाणम ||
सनायुवो नमसा नव्यो अर्कैर्वसूयवो मतयो दस्म दद्रुः |
पतिं न पत्नीरुशतीरुशन्तं सप्र्शन्ति तवा शवसावन्मनीषाः ||
सनादेव तव रायो गभस्तौ न कषीयन्ते नोप दस्यन्ति दस्म |
दयुमानसि करतुमानिन्द्र धीरः शिक्षा शचीवस्तव नः शचीभिः ||
सनायते गोतम इन्द्र नव्यमतक्षद बरह्म हरियोजनाय |
सुनीथाय नः शवसान नोधाः परातर मक्षू धियावसुर जगम्यात||

pra manmahe śavasānāya śūṣamāṅghūṣaṃ ghirvaṇase aṅghirasvat |
suvṛktibhiḥ stuvata ṛghmiyāyārcāmārkaṃ nare viśrutāya ||
pra vo mahe mahi namo bharadhvamāṅghūṣyaṃ śavasānāya sāma |
yenā naḥ pūrve pitaraḥ padajñā arcanto aṅghiraso ghā avindan ||
indrasyāṅghirasāṃ ceṣṭau vidat saramā tanayāya dhāsim |
bṛhaspatirbhinadadriṃ vidad ghāḥ samusriyābhirvāvaśanta naraḥ ||
sa suṣṭubhā sa stubhā sapta vipraiḥ svareṇādriṃ svaryo navaghvaiḥ |
saraṇyubhiḥ phalighamindra śakra valaṃ raveṇadarayo daśaghvaiḥ ||
ghṛṇāno aṅghirobhirdasma vi varuṣasā sūryeṇa ghobhirandhaḥ |
vi bhūmyā aprathaya indra sānu divo raja uparamastabhāyaḥ ||
tadu prayakṣatamamasya karma dasmasya cārutamamasti daṃsaḥ |
upahvare yaduparā apinvan madhvarṇaso nadyaścatasraḥ ||
dvitā vi vavre sanajā sanīḷe ayāsya stavamānebhirarkaiḥ |
bhagho na mene parame vyomannadhārayad rodasī sudaṃsāḥ ||
sanād divaṃ pari bhūmā virūpe punarbhuvā yuvatī svebhirevaiḥ |
kṛṣṇebhiraktoṣā ruśadbhirvapurbhirā carato anyānyā ||
sanemi sakhyaṃ svapasyamānaḥ sūnurdādhāra śavasā sudaṃsāḥ |
āmāsu cid dadhiṣe pakvamantaḥ payaḥ kṛṣṇāsu ruśad rohiṇīṣu ||
sanāt sanīlā avanīravātā vratā rakṣante amṛtāḥ sahobhiḥ |
purū sahasrā janayo na patnīrduvasyanti svasāro ahrayāṇam ||
sanāyuvo namasā navyo arkairvasūyavo matayo dasma dadruḥ |
patiṃ na patnīruśatīruśantaṃ spṛśanti tvā śavasāvanmanīṣāḥ ||
sanādeva tava rāyo ghabhastau na kṣīyante nopa dasyanti dasma |
dyumānasi kratumānindra dhīraḥ śikṣā śacīvastava naḥ śacībhiḥ ||
sanāyate ghotama indra navyamatakṣad brahma hariyojanāya |
sunīthāya naḥ śavasāna nodhāḥ prātar makṣū dhiyāvasur jaghamyāt||


Next: Hymn 63