Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 42

सं पूषन्नध्वनस्तिर वयंहो विमुचो नपात |
सक्ष्वा देवप्र णस पुरः ||
यो नः पूषन्नघो वर्को दुःशेव आदिदेशति |
अप सम तम्पथो जहि ||
अप तयं परिपन्थिनं मुषीवाणं हुरश्चितम |
दूरमधिस्रुतेरज ||
तवं तस्य दवयाविनो.अघशंसस्य कस्य चित |
पदाभि तिष्ठ तपुषिम ||
आ तत ते दस्र मन्तुमः पूषन्नवो वर्णीमहे |
येन पितॄनचोदयः ||
अधा नो विश्वसौभग हिरण्यवाशीमत्तम |
धनानि सुषणा कर्धि ||
अति नः सश्चतो नय सुगा नः सुपथा कर्णु |
पूषन्निहक्रतुं विदः ||
अभि सूयवसं नय न नवज्वारो अध्वने |
पू... ||
शग्धि पूर्धि पर यंसि च शिशीहि परास्युदरम |
पू... ||
न पूषणं मेथामसि सूक्तैरभि गर्णीमसि |
वसूनि दस्ममीमहे ||

saṃ pūṣannadhvanastira vyaṃho vimuco napāt |
sakṣvā devapra ṇas puraḥ ||
yo naḥ pūṣannagho vṛko duḥśeva ādideśati |
apa sma tampatho jahi ||
apa tyaṃ paripanthinaṃ muṣīvāṇaṃ huraścitam |
dūramadhisruteraja ||
tvaṃ tasya dvayāvino.aghaśaṃsasya kasya cit |
padābhi tiṣṭha tapuṣim ||
ā tat te dasra mantumaḥ pūṣannavo vṛṇīmahe |
yena pitṝnacodayaḥ ||
adhā no viśvasaubhagha hiraṇyavāśīmattama |
dhanāni suṣaṇā kṛdhi ||
ati naḥ saścato naya sughā naḥ supathā kṛṇu |
pūṣannihakratuṃ vidaḥ ||
abhi sūyavasaṃ naya na navajvāro adhvane |
pū... ||
śaghdhi pūrdhi pra yaṃsi ca śiśīhi prāsyudaram |
pū... ||
na pūṣaṇaṃ methāmasi sūktairabhi ghṛṇīmasi |
vasūni dasmamīmahe ||


Next: Hymn 43