Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 30

आ व इन्द्रं करिविं यथा वाजयन्तः शतक्रतुम |
मंहिष्ठं सिञ्च इन्दुभिः ||
शतं वा यः शुचीनां सहस्रं वा समाशिराम |
एदु निम्नं न रीयते ||
सं यन मदाय शुष्मिण एना हयस्योदरे |
समुद्रो न वयचो दधे ||
अयमु ते समतसि कपोत इव गर्भधिम |
वचस्तच्चिन न ओहसे ||
सतोत्रं राधानां पते गिर्वाहो वीर यस्य ते |
विभूतिरस्तुसून्र्ता ||
ऊर्ध्वस्तिष्ठा न ऊतये.अस्मिन वाजे शतक्रतो |
समन्येषु बरवावहै ||
योगे-योगे तवस्तरं वाजे-वाजे हवामहे |
सखाय इन्द्रमूतये ||
आ घा गमद यदि शरवत सहस्रिणीभिरूतिभिः |
वाजेभिरुप नो हवम ||
अनु परत्नस्यौकसो हुवे तुविप्रतिं नरम |
यं ते पूर्वं पिता हुवे ||
तं तवा वयं विश्ववारा शास्महे पुरुहूत |
सखे वसो जरित्र्भ्यः ||
अस्माकं शिप्रिणीनां सोमपाः सोमपाव्नाम |
सखे वज्रिन सखीनाम ||
तथा तदस्तु सोमपाः सखे वज्रिन तथा कर्णु |
यथा त उश्मसीष्टये ||
रेवतीर्नः सधमाद इन्द्रे सन्तु तुविवाजाः |
कषुमन्तो याभिर्मदेम ||
आ घ तवावान तमनाप्त सतोत्र्भ्यो धर्ष्णवियानः |
रणोरक्षं न चक्र्योह ||
आ यद दुवः शतक्रतवा कामं जरितॄणाम |
रणोरक्षं न शचीभिः ||
शश्वदिन्द्रः पोप्रुथद्भिर्जिगाय नानदद्भिः शाश्वसद्भिर्धनानि |
स नो हिरण्यरथं दंसनावान स नः सनिता सनये स नो.अदात ||
आश्विनावश्वावत्येषा यतं शवीरया गोमद दस्रा हिरण्यवत ||
समानयोजनो हि वां रथो दस्रावमर्त्यः |
समुद्रे अश्विनेयते ||
वयघ्न्यस्य मूर्धनि चक्रं रथस्य येमथुः |
परि दयामन्यदीयते ||
कस्त उषः कधप्रिये भुजे मर्तो अमर्त्ये |
कं नक्षसे विभावरि ||
वयं हि ते अमन्मह्यान्तादा पराकात |
अश्वे न चित्रे अरुषि ||
तवं तयेभिरा गहि वाजेभिर्दुहितर्दिवः |
अस्मे रयिं निधारय ||

ā va indraṃ kriviṃ yathā vājayantaḥ śatakratum |
maṃhiṣṭhaṃ siñca indubhiḥ ||
śataṃ vā yaḥ śucīnāṃ sahasraṃ vā samāśirām |
edu nimnaṃ na rīyate ||
saṃ yan madāya śuṣmiṇa enā hyasyodare |
samudro na vyaco dadhe ||
ayamu te samatasi kapota iva gharbhadhim |
vacastaccin na ohase ||
stotraṃ rādhānāṃ pate ghirvāho vīra yasya te |
vibhūtirastusūnṛtā ||
ūrdhvastiṣṭhā na ūtaye.asmin vāje śatakrato |
samanyeṣu bravāvahai ||
yoghe-yoghe tavastaraṃ vāje-vāje havāmahe |
sakhāya indramūtaye ||
ā ghā ghamad yadi śravat sahasriṇībhirūtibhiḥ |
vājebhirupa no havam ||
anu pratnasyaukaso huve tuvipratiṃ naram |
yaṃ te pūrvaṃ pitā huve ||
taṃ tvā vayaṃ viśvavārā śāsmahe puruhūta |
sakhe vaso jaritṛbhyaḥ ||
asmākaṃ śipriṇīnāṃ somapāḥ somapāvnām |
sakhe vajrin sakhīnām ||
tathā tadastu somapāḥ sakhe vajrin tathā kṛṇu |
yathā ta uśmasīṣṭaye ||
revatīrnaḥ sadhamāda indre santu tuvivājāḥ |
kṣumanto yābhirmadema ||
ā gha tvāvān tmanāpta stotṛbhyo dhṛṣṇaviyānaḥ |
ṛṇorakṣaṃ na cakryoh ||
ā yad duvaḥ śatakratavā kāmaṃ jaritṝṇām |
ṛṇorakṣaṃ na śacībhiḥ ||
śaśvadindraḥ popruthadbhirjighāya nānadadbhiḥ śāśvasadbhirdhanāni |
sa no hiraṇyarathaṃ daṃsanāvān sa naḥ sanitā sanaye sa no.adāt ||
āśvināvaśvāvatyeṣā yataṃ śavīrayā ghomad dasrā hiraṇyavat ||
samānayojano hi vāṃ ratho dasrāvamartyaḥ |
samudre aśvineyate ||
vyaghnyasya mūrdhani cakraṃ rathasya yemathuḥ |
pari dyāmanyadīyate ||
kasta uṣaḥ kadhapriye bhuje marto amartye |
kaṃ nakṣase vibhāvari ||
vayaṃ hi te amanmahyāntādā parākāt |
aśve na citre aruṣi ||
tvaṃ tyebhirā ghahi vājebhirduhitardivaḥ |
asme rayiṃ nidhāraya ||


Next: Hymn 31