Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 27

अश्वं न तवा वारवन्तं वन्दध्या अग्निं नमोभिः |
सम्राजन्तमध्वराणाम ||
स घा नः सूनुः शवसा पर्थुप्रगामा सुशेवः |
मीढ्वानस्माकं बभूयात ||
स नो दूराच्चासाच्च नि मर्त्यादघायोः |
पाहि सदमिद विश्वायुः ||
इममू षु तवमस्माकं सनिं गायत्रं नव्यांसम |
अग्ने देवेषु पर वोचः ||
आ नो भज परमेष्वा वाजेषु मध्यमेषु |
शिक्षा वस्वोन्तमस्य ||
विभक्तासि चित्रभानो सिन्धोरूर्मा उपाक आ |
सद्यो दाशुषे कषरसि ||
यमग्ने पर्त्सु मर्त्यमवा वाजेषु यं जुनाः |
स यन्ताशश्वतीरिषः ||
नकिरस्य सहन्त्य पर्येता कयस्य चित |
वाजो अस्ति शरवाय्यः ||
स वाजं विश्वचर्षणिरर्वद्भिरस्तु तरुता |
विप्रेभिरस्तु सनिता ||
जराबोध तद विविड्ढि विशे-विशे यज्ञियाय |
सतोमं रुद्राय दर्शीकम ||
स नो महाननिमानो धूमकेतुः पुरुश्चन्द्रः |
धिये वाजाय हिन्वतु ||
स रेवानिव विश्पतिर्दैव्यः केतुः शर्णोतु नः |
उक्थैरग्निर्ब्र्हद्भानुः ||
नमो महद्भ्यो नमो अर्भकेभ्यो नमो युवभ्यो नम आशिनेभ्यः |
यजाम देवान यदि शक्नवाम मा जयायसः शंसमा वर्क्षि देवाः ||

aśvaṃ na tvā vāravantaṃ vandadhyā aghniṃ namobhiḥ |
samrājantamadhvarāṇām ||
sa ghā naḥ sūnuḥ śavasā pṛthupraghāmā suśevaḥ |
mīḍhvānasmākaṃ babhūyāt ||
sa no dūrāccāsācca ni martyādaghāyoḥ |
pāhi sadamid viśvāyuḥ ||
imamū ṣu tvamasmākaṃ saniṃ ghāyatraṃ navyāṃsam |
aghne deveṣu pra vocaḥ ||
ā no bhaja parameṣvā vājeṣu madhyameṣu |
śikṣā vasvoantamasya ||
vibhaktāsi citrabhāno sindhorūrmā upāka ā |
sadyo dāśuṣe kṣarasi ||
yamaghne pṛtsu martyamavā vājeṣu yaṃ junāḥ |
sa yantāśaśvatīriṣaḥ ||
nakirasya sahantya paryetā kayasya cit |
vājo asti śravāyyaḥ ||
sa vājaṃ viśvacarṣaṇirarvadbhirastu tarutā |
viprebhirastu sanitā ||
jarābodha tad viviḍḍhi viśe-viśe yajñiyāya |
stomaṃ rudrāya dṛśīkam ||
sa no mahānanimāno dhūmaketuḥ puruścandraḥ |
dhiye vājāya hinvatu ||
sa revāniva viśpatirdaivyaḥ ketuḥ śṛṇotu naḥ |
ukthairaghnirbṛhadbhānuḥ ||
namo mahadbhyo namo arbhakebhyo namo yuvabhyo nama āśinebhyaḥ |
yajāma devān yadi śaknavāma mā jyāyasaḥ śaṃsamā vṛkṣi devāḥ ||


Next: Hymn 28