Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 4

सुरूपक्र्त्नुमूतये सुदुघामिव गोदुहे |
जुहूमसि दयवि-दयवि ||
उप नः सवना गहि सोमस्य सोमपाः पिब |
गोदा इद रेवतोमदः ||
अथा ते अन्तमानां विद्याम सुमतीनाम |
मा नो अति खय आगहि ||
परेहि विग्रमस्त्र्तमिन्द्रं पर्छा विपश्चितम |
यस्ते सखिभ्य आ वरम ||
उत बरुवन्तु नो निदो निरन्यतश्चिदारत |
दधाना इन्द्र इद दुवः ||
उत नः सुभगानरिर्वोचेयुर्दस्म कर्ष्टयः |
सयामेदिन्द्रस्य शर्मणि ||
एमाशुमाशवे भर यज्ञश्रियं नर्मादनम |
पतयन मन्दयत्सखम ||
अस्य पीत्वा शतक्रतो घनो वर्त्राणामभवः |
परावो वाजेषु वाजिनम ||
तं तवा वाजेषु वाजिनं वाजयामः शतक्रतो |
धनानामिन्द्र सातये ||
यो रायो.अवनिर्महान सुपारः सुन्वतः सखा |
तस्मा इन्द्राय गायत ||

surūpakṛtnumūtaye sudughāmiva ghoduhe |
juhūmasi dyavi-dyavi ||
upa naḥ savanā ghahi somasya somapāḥ piba |
ghodā id revatomadaḥ ||
athā te antamānāṃ vidyāma sumatīnām |
mā no ati khya āghahi ||
parehi vighramastṛtamindraṃ pṛchā vipaścitam |
yaste sakhibhya ā varam ||
uta bruvantu no nido niranyataścidārata |
dadhānā indra id duvaḥ ||
uta naḥ subhaghānarirvoceyurdasma kṛṣṭayaḥ |
syāmedindrasya śarmaṇi ||
emāśumāśave bhara yajñaśriyaṃ nṛmādanam |
patayan mandayatsakham ||
asya pītvā śatakrato ghano vṛtrāṇāmabhavaḥ |
prāvo vājeṣu vājinam ||
taṃ tvā vājeṣu vājinaṃ vājayāmaḥ śatakrato |
dhanānāmindra sātaye ||
yo rāyo.avanirmahān supāraḥ sunvataḥ sakhā |
tasmā indrāya ghāyata ||


Next: Hymn 5