Sacred Texts  Hinduism  Mahabharata  Index  Book 18 Index  Previous  Next 

Book 18 in English

The Mahabharata in Sanskrit

Book 18
Chapter 3

  1 [वै]
      सथिते मुहूर्तं पार्थे तु धर्मराजे युधिष्ठिरे
      आजग्मुस तत्र कौरव्य देवाः शक्रपुरॊगमाः
  2 सवयं विग्रहवान धर्मॊ राजानं परसमीक्षितुम
      तत्राजगाम यत्रासौ कुरुराजॊ युधिष्ठिरः
  3 तेषु भास्वरदेहेषु पुण्याभिजन कर्मसु
      समागतेषु देवेषु वयगमत तत तमॊ नृप
  4 नादृश्यन्त च तास तत्र यातनाः पापकर्मिणाम
      नदी वैतरणी चैव कूटशाल्मलिना सह
  5 लॊहकुम्भ्यः शिलाश चैव नादृश्यन्त भयानकाः
      विकृतानि शरीराणि यानि तत्र समन्ततः
      ददर्श राजा कौन्तेयस तान्य अदृश्यानि चाभवन
  6 ततॊ वयुः सुखस्पर्शः पुण्यगन्धवहः शिवः
      ववौ देवसमीपस्थः शीतलॊ ऽतीव भारत
  7 मरुतः सह शक्रेण वसवश चाश्विनौ सह
      साध्या रुद्रास तथादित्या ये चान्ये ऽपि दिवौकसः
  8 सर्वे तत्र समाजग्मुः सिद्धाश च परमर्षयः
      यत्र राजा महातेजा धर्मपुत्रः सथितॊ ऽभवत
  9 ततः शक्रः सुरपतिः शरिया परमया युतः
      युधिष्ठिरम उवाचेदं सान्त्वपूर्वम इदं वचः
  10 युधिष्ठिर महाबाहॊ परीता देवगणास तव
     एह्य एहि पुरुषव्याघ्र कृतम एतावता विभॊ
     सिद्धिः पराप्ता तवया राजँल लॊकाश चाप्य अक्षयास तव
 11 न च मन्युस तवया कार्यः शृणु चेदं वचॊ मम
     अवश्यं नरकस तात दरष्टव्यः सर्वराजभिः
 12 शुभानाम अशुभानां च दवौ राशीपुरुषर्षभ
     यः पूर्वं सुकृतं भुङ्क्ते पश्चान निरयम एति सः
     पूर्वं नरकभाग्यस तु पश्चात सवगम उपैति सः
 13 भूयिष्ठं पापकर्मा यः स पूर्वं सवर्गम अश्नुते
     तेन तवम एवं गमितॊ मया शरेयॊ ऽरथिना नृप
 14 वयाजेन हि तवया दरॊण उपचीर्णः सुतं परति
     वयाजेनैव ततॊ राजन दर्शितॊ नरकस तव
 15 यथैव तवं तथा भीमस तथा पार्थॊ यमौ तथा
     दरौपदी च तथा कृष्णा वयाजेन नरकं गताः
 16 आगच्छ नरशार्दूल मुक्तास ते चैव किल्बिषात
     सवपक्षाश चैव ये तुभ्यं पार्थिवा निहता रणे
     सर्वे सवर्गम अनुप्राप्तास तान पश्य पुरुषर्षभ
 17 कर्णश चैव महेष्वासः सर्वशस्त्रभृतां वरः
     स गतः परमां सिद्धिं यदर्थं परितप्यसे
 18 तं पश्य पुरुषव्याघ्रम आदित्यतनयं विभॊ
     सवस्थानस्थं महाबाहॊ जहि शॊकं नरर्षभ
 19 भरातॄंश चान्यांस तथा पश्य सवपक्षांश चैव पार्थिवान
     सवं सवं सथानम अनुप्राप्तान वयेतु ते मानसॊ जवरः
 20 अनुभूय पूर्वं तवं कृच्छ्रम इतः परभृति कौरव
     विहरस्व मया सार्धं गतशॊकॊ निरामयः
 21 कर्मणां तात पुण्यानां जितानां तपसा सवयम
     दानानां च महाबाहॊ फलं पराप्नुहि पाण्डव
 22 अद्य तवां देवगन्धर्वा दिव्याश चाप्सरसॊ दिवि
     उपसेवन्तु कल्याणं विरजॊऽमबरवाससः
 23 राजसूय जिताँल लॊकान अश्वमेधाभिवर्धितान
     पराप्नुहि तवं महाबाहॊ तपसश च फलं महत
 24 उपर्य उपरि राज्ञां हि तव लॊका युधिष्ठिर
     हरिश्चन्द्र समाः पार्थ येषु तवं विहरिष्यसि
 25 मान्धाता यत्र राजर्षिर यत्र राजा भगीरथः
     दौःषन्तिर यत्र भरतस तत्र तवं विहरिष्यसि
 26 एषा देव नदी पुण्या पर्थ तरैलॊक्यपावनी
     आकाशगङ्गा राजेन्द्र तत्राप्लुत्य गमिष्यसि
 27 अत्र सनातस्य ते भावॊ मानुषॊ विगमिष्यति
     गतशॊकॊ निरायासॊ मुक्तवैरॊ भविष्यसि
 28 एवं बरुवति देवेन्द्रे कौरवेन्द्रं युधिष्ठिरम
     धर्मॊ विग्रहवान साक्षाद उवाच सुतम आत्मनः
 29 भॊ भॊ राजन महाप्राज्ञ परीतॊ ऽसमि तव पुत्रक
     मद्भक्त्या सत्यवाक्येन कषमया च दमेन च
 30 एषा तृतीया जिज्ञास तव राजन कृता मया
     न शक्यसे चालयितुं सवभावात पार्थ हेतुभिः
 31 पूर्वं परीक्षितॊ हि तवम आसीर दवैतवनं परति
     अरणी सहितस्यार्थे तच च निस्तीर्णवान असि
 32 सॊदर्येषु विनष्टेषु दरौपद्यां तत्र भारत
     शवरूपधारिणा पुत्र पुनस तवं मे परीक्षितः
 33 इदं तृतीयं भरातॄणाम अर्थे यत सथातुम इच्छसि
     विशुद्धॊ ऽसि महाभाग सुखी विगतकल्मषः
 34 न च ते भरातरः पार्थ नरकस्था विशां पते
     मायैषा देवराजेन महेन्द्रेण परयॊजिता
 35 अवश्यं नरकस तात दरष्टव्यः सर्वराजभिः
     ततस तवया पराप्तम इदं मुहूर्तं दुःखम उत्तमम
 36 न सव्यसाची भीमॊ वा यमौ वा पुरुषर्षभौ
     कर्णॊ वा सत्यवाक शूरॊ नरकार्हाश चिरं नृप
 37 न कृष्णा राजपुत्री च नारकार्हा युधिष्ठिर
     एह्य एहि भरतश्रेष्ठ पश्य गङ्गां तरिलॊकगाम
 38 एवम उक्तः स राजर्षिस तव पूर्वपितामहः
     जगाम सहधर्मेण सर्वैश च तरिदशालयैः
 39 गङ्गां देव नदीं पुण्यां पावनीम ऋषिसंस्तुताम
     अवगाह्य तु तां राजा तनुं तत्याज मानुषीम
 40 ततॊ दिव्यवपुर भूत्वा धर्मराजॊ युधिष्ठिरः
     निर्वैरॊ गतसंतापॊ जले तस्मिन समाप्लुतः
 41 ततॊ ययौ वृतॊ देवैः कुरुराजॊ युधिष्ठिरः
     धर्मेण सहितॊ धर्मान सतूयमानॊ महर्षिभिः
  1 [vai]
      sthite muhūrtaṃ pārthe tu dharmarāje yudhiṣṭhire
      ājagmus tatra kauravya devāḥ śakrapurogamāḥ
  2 svayaṃ vigrahavān dharmo rājānaṃ prasamīkṣitum
      tatrājagāma yatrāsau kururājo yudhiṣṭhiraḥ
  3 teṣu bhāsvaradeheṣu puṇyābhijana karmasu
      samāgateṣu deveṣu vyagamat tat tamo nṛpa
  4 nādṛśyanta ca tās tatra yātanāḥ pāpakarmiṇām
      nadī vaitaraṇī caiva kūṭaśālmalinā saha
  5 lohakumbhyaḥ śilāś caiva nādṛśyanta bhayānakāḥ
      vikṛtāni śarīrāṇi yāni tatra samantataḥ
      dadarśa rājā kaunteyas tāny adṛśyāni cābhavan
  6 tato vayuḥ sukhasparśaḥ puṇyagandhavahaḥ śivaḥ
      vavau devasamīpasthaḥ śītalo 'tīva bhārata
  7 marutaḥ saha śakreṇa vasavaś cāśvinau saha
      sādhyā rudrās tathādityā ye cānye 'pi divaukasaḥ
  8 sarve tatra samājagmuḥ siddhāś ca paramarṣayaḥ
      yatra rājā mahātejā dharmaputraḥ sthito 'bhavat
  9 tataḥ śakraḥ surapatiḥ śriyā paramayā yutaḥ
      yudhiṣṭhiram uvācedaṃ sāntvapūrvam idaṃ vacaḥ
  10 yudhiṣṭhira mahābāho prītā devagaṇās tava
     ehy ehi puruṣavyāghra kṛtam etāvatā vibho
     siddhiḥ prāptā tvayā rājaṁl lokāś cāpy akṣayās tava
 11 na ca manyus tvayā kāryaḥ śṛṇu cedaṃ vaco mama
     avaśyaṃ narakas tāta draṣṭavyaḥ sarvarājabhiḥ
 12 śubhānām aśubhānāṃ ca dvau rāśīpuruṣarṣabha
     yaḥ pūrvaṃ sukṛtaṃ bhuṅkte paścān nirayam eti saḥ
     pūrvaṃ narakabhāgyas tu paścāt svagam upaiti saḥ
 13 bhūyiṣṭhaṃ pāpakarmā yaḥ sa pūrvaṃ svargam aśnute
     tena tvam evaṃ gamito mayā śreyo 'rthinā nṛpa
 14 vyājena hi tvayā droṇa upacīrṇaḥ sutaṃ prati
     vyājenaiva tato rājan darśito narakas tava
 15 yathaiva tvaṃ tathā bhīmas tathā pārtho yamau tathā
     draupadī ca tathā kṛṣṇā vyājena narakaṃ gatāḥ
 16 āgaccha naraśārdūla muktās te caiva kilbiṣāt
     svapakṣāś caiva ye tubhyaṃ pārthivā nihatā raṇe
     sarve svargam anuprāptās tān paśya puruṣarṣabha
 17 karṇaś caiva maheṣvāsaḥ sarvaśastrabhṛtāṃ varaḥ
     sa gataḥ paramāṃ siddhiṃ yadarthaṃ paritapyase
 18 taṃ paśya puruṣavyāghram ādityatanayaṃ vibho
     svasthānasthaṃ mahābāho jahi śokaṃ nararṣabha
 19 bhrātṝṃś cānyāṃs tathā paśya svapakṣāṃś caiva pārthivān
     svaṃ svaṃ sthānam anuprāptān vyetu te mānaso jvaraḥ
 20 anubhūya pūrvaṃ tvaṃ kṛcchram itaḥ prabhṛti kaurava
     viharasva mayā sārdhaṃ gataśoko nirāmayaḥ
 21 karmaṇāṃ tāta puṇyānāṃ jitānāṃ tapasā svayam
     dānānāṃ ca mahābāho phalaṃ prāpnuhi pāṇḍava
 22 adya tvāṃ devagandharvā divyāś cāpsaraso divi
     upasevantu kalyāṇaṃ virajo'mbaravāsasaḥ
 23 rājasūya jitāṁl lokān aśvamedhābhivardhitān
     prāpnuhi tvaṃ mahābāho tapasaś ca phalaṃ mahat
 24 upary upari rājñāṃ hi tava lokā yudhiṣṭhira
     hariścandra samāḥ pārtha yeṣu tvaṃ vihariṣyasi
 25 māndhātā yatra rājarṣir yatra rājā bhagīrathaḥ
     dauḥṣantir yatra bharatas tatra tvaṃ vihariṣyasi
 26 eṣā deva nadī puṇyā partha trailokyapāvanī
     ākāśagaṅgā rājendra tatrāplutya gamiṣyasi
 27 atra snātasya te bhāvo mānuṣo vigamiṣyati
     gataśoko nirāyāso muktavairo bhaviṣyasi
 28 evaṃ bruvati devendre kauravendraṃ yudhiṣṭhiram
     dharmo vigrahavān sākṣād uvāca sutam ātmanaḥ
 29 bho bho rājan mahāprājña prīto 'smi tava putraka
     madbhaktyā satyavākyena kṣamayā ca damena ca
 30 eṣā tṛtīyā jijñāsa tava rājan kṛtā mayā
     na śakyase cālayituṃ svabhāvāt pārtha hetubhiḥ
 31 pūrvaṃ parīkṣito hi tvam āsīr dvaitavanaṃ prati
     araṇī sahitasyārthe tac ca nistīrṇavān asi
 32 sodaryeṣu vinaṣṭeṣu draupadyāṃ tatra bhārata
     śvarūpadhāriṇā putra punas tvaṃ me parīkṣitaḥ
 33 idaṃ tṛtīyaṃ bhrātṝṇām arthe yat sthātum icchasi
     viśuddho 'si mahābhāga sukhī vigatakalmaṣaḥ
 34 na ca te bhrātaraḥ pārtha narakasthā viśāṃ pate
     māyaiṣā devarājena mahendreṇa prayojitā
 35 avaśyaṃ narakas tāta draṣṭavyaḥ sarvarājabhiḥ
     tatas tvayā prāptam idaṃ muhūrtaṃ duḥkham uttamam
 36 na savyasācī bhīmo vā yamau vā puruṣarṣabhau
     karṇo vā satyavāk śūro narakārhāś ciraṃ nṛpa
 37 na kṛṣṇā rājaputrī ca nārakārhā yudhiṣṭhira
     ehy ehi bharataśreṣṭha paśya gaṅgāṃ trilokagām
 38 evam uktaḥ sa rājarṣis tava pūrvapitāmahaḥ
     jagāma sahadharmeṇa sarvaiś ca tridaśālayaiḥ
 39 gaṅgāṃ deva nadīṃ puṇyāṃ pāvanīm ṛṣisaṃstutām
     avagāhya tu tāṃ rājā tanuṃ tatyāja mānuṣīm
 40 tato divyavapur bhūtvā dharmarājo yudhiṣṭhiraḥ
     nirvairo gatasaṃtāpo jale tasmin samāplutaḥ
 41 tato yayau vṛto devaiḥ kururājo yudhiṣṭhiraḥ
     dharmeṇa sahito dharmān stūyamāno maharṣibhiḥ


Next: Chapter 4