Sacred Texts  Hinduism  Mahabharata  Index  Book 15 Index  Previous  Next 

Book 15 in English

The Mahabharata in Sanskrit

Book 15
Chapter 45

  1 [वै]
      दविवर्षॊपनिवृत्तेषु पाण्डवेषु यदृच्छया
      देवर्षिर नारदॊ राजन्न आजगाम युधिष्ठिरम
  2 तम अभ्यर्च्य महाबाहुः कुरुराजॊ युधिष्ठिरः
      आसीनं परिविश्वस्तं परॊवाच वदतां वरः
  3 चिरस्य खलु पश्यामि भगवन्तम उपस्थितम
      कच चित ते कुशलं विप्र शुभं वा परत्युपस्थितम
  4 के देशाः परिदृष्टास ते किं च कार्यं करॊमि ते
      तद बरूहि दविजमुख्य तवम अस्माकं च परियॊ ऽतिथिः
  5 [नारद]
      चिरदृष्टॊ ऽसि मे राजन्न आगतॊ ऽसमि तपॊवनात
      परिदृष्टानि तीर्थानि गङ्गा चैव मया नृप
  6 [य]
      वदन्ति पुरुषा मे ऽदय गङ्गातीरनिवासिनः
      धृतराष्ट्रं महात्मानम आस्थितं परमं तपः
  7 अपि दृष्टस तवया तत्र कुशली स कुरूद्वहः
      गान्धारी च पृथा चैव सूतपुत्रश च संजयः
  8 कथं च वर्तते चाद्य पिता मम स पार्थिवः
      शरॊतुम इच्छामि भगवन यदि दृष्टस तवया नृपः
  9 [नारद]
      सथिरी भूय महाराज शृणु सर्वं यथातथम
      यथा शरुतं च दृष्टं च मया तस्मिंस तपॊवने
  10 वनवास निवृत्तेषु भवत्सु कुरुनन्दन
     कुरुक्षेत्रात पिता तुभ्यं गङ्गाद्वारं ययौ नृप
 11 गान्धार्या सहितॊ धीमान वध्वा कुन्त्या समन्वितः
     संजयेन च सूतेन साग्निहॊत्रः सयाजकः
 12 आतस्थे स तपस तीव्रं पिता तव तपॊधनः
     वीटां मुखे समाधाय वायुभक्षॊ ऽभवन मुनिः
 13 वने स मुनिभिः सर्वैः पूज्यमानॊ महातपाः
     तवग अस्थि मात्रशेषः स षण मासान अभवन नृपः
 14 गान्धारी तु जलाहारा कुन्ती मासॊपवासिनी
     संजयः षष्ठ भक्तेन वर्तयाम आस भारत
 15 अग्नींस तु याजकास तत्र जुहुवुर विधिवत परभॊ
     दृश्यतॊ ऽदृश्यतश चैव वने तस्मिन नृपस्य ह
 16 अनिकेतॊ ऽथ राजा स बभूव वनगॊचरः
     ते चापि सहिते देव्यौ संजयश च तम अन्वयुः
 17 संजयॊ नृपतेर नेता समेषु विषमेषु च
     गान्धार्यास तु पृथा राजंश चक्षुर आसीद अनिन्दिता
 18 ततः कदा चिद गङ्गायाः कच्छे स नृपसत्तमः
     गङ्गायाम आप्लुतॊ धीमान आश्रमाभिमुखॊ ऽभवत
 19 अथ वायुः समुद्भूतॊ दावाग्निर अभवन महान
     ददाह तद वनं सर्वं परिगृह्य समन्ततः
 20 दह्यत्सु मृगयूथेषु दविजिह्वेषु समन्ततः
     वराहाणां च यूथेषु संश्रयत्सु जलाशयान
 21 समाविद्धे वने तस्मिन पराप्ते वयसन उत्तमे
     निराहारतया राजा मन्दप्राणविचेष्टितः
     असमर्थॊ ऽपसरणे सुकृशौ मातरौ च ते
 22 ततः स नृपतिर दृष्ट्वा वह्निम आयान्तम अन्तिकात
     इदम आह ततः सूतं संजयं पृथिवीपते
 23 गच्छ संजय यत्राग्निर न तवां दहति कर्हि चित
     वयम अत्राग्निना युक्ता गमिष्यामः परां गतिम
 24 तम उवाच किलॊद्विग्नः संजयॊ वदतां वरः
     राजन मृत्युर अनिष्टॊ ऽयं भविता ते वृथाग्निना
 25 न चॊपायं परपश्यामि मॊक्षणे जातवेदसः
     यद अत्रानन्तरं कार्यं तद भवान वक्तुम अर्हति
 26 इत्य उक्तः संजयेनेदं पुनर आह स पार्थिवः
     नैष मृत्युर अनिष्टॊ नॊ निःसृतानां गृहात सवयम
 27 जलम अग्निस तथा वायुर अथ वापि विकर्शनम
     तापसानां परशस्यन्ते गच्चः संजय माचिरम
 28 इत्य उक्त्वा संजयं राजा समाधाय मनस तदा
     पराङ्मुखः सह गान्धार्या कुन्त्या चॊपाविशत तदा
 29 संजयस तं तथा दृष्ट्वा परदक्षिणम अथाकरॊत
     उवाच चैनं मेधावी युङ्क्ष्वात्मानम इति परभॊ
 30 ऋषिपुत्रॊ मनीषी स राजा चक्रे ऽसय तद वचः
     संनिरुध्येन्द्रिय गरामम आसीत काष्ठॊपमस तदा
 31 गान्धारी च महाभागा जननी च पृथा तव
     दावाग्निना समायुक्ते स च राजा पिता तव
 32 संजयस तु महामात्रस तस्माद दावाद अमुच्यत
     गङ्गाकूले मया दृष्टस तापसैः परिवारितः
 33 स तान आमन्त्र्य तेजस्वी निवेद्यैतच च सर्वशः
     परययौ संजयः सूतॊ हिमवन्तं महीधरम
 34 एवं स निधनं पराप्तः कुरुराजॊ महामनाः
     गान्धारी च पृथा चैव जनन्यौ ते नराधिप
 35 यदृच्छयानुव्रजता मया राज्ञः कलेवरम
     तयॊश च देव्यॊर उभयॊर दृष्टानि भरतर्षभ
 36 ततस तपॊवने तस्मिन समाजग्मुस तपॊधनाः
     शरुत्वा राज्ञस तथा निष्ठां न तव अशॊचन गतिं च ते
 37 तत्राश्रौषम अहं सर्वम एतत पुरुषसत्तम
     यथा च नृपतिर दग्धॊ देव्यौ ते चेति पाण्डव
 38 न शॊचितव्यं राजेन्द्र सवन्तः स पृथिवीपतिः
     पराप्तवान अग्निसंयॊगं गान्धारी जननी च ते
 39 [वै]
     एतच छरुत्वा तु सर्वेषां पाण्डवानां महात्मनाम
     निर्याणं धृतराष्ट्रस्य शॊकः समभवन महान
 40 अन्तःपुराणां च तदा महान आर्तस्वरॊ ऽभवत
     पौराणां च महाराज शरुत्वा राज्ञस तदा गतिम
 41 अहॊ धिग इति राजा तु विक्रुश्य भृशदुःखितः
     ऊर्ध्वबाहुः समरन मातुः पररुरॊद युधिष्ठिरः
     भीमसेनपुरॊगश च भरातरः सर्व एव ते
 42 अन्तःपुरेषु च तदा सुमहान रुदितस्वनः
     परादुरासीन महाराज पृथां शरुत्वा तथागताम
 43 तं च वृद्धां तथा दग्धं हतपुत्रं नराधिपम
     अन्वशॊचन्त ते सर्वे गान्धारीं च तपस्विनीम
 44 तस्मिन्न उपरते शब्दे मुहूर्ताद इव भारत
     निगृह्य बाष्पं धैर्येण धर्मराजॊ ऽबरवीद इदम
  1 [vai]
      dvivarṣopanivṛtteṣu pāṇḍaveṣu yadṛcchayā
      devarṣir nārado rājann ājagāma yudhiṣṭhiram
  2 tam abhyarcya mahābāhuḥ kururājo yudhiṣṭhiraḥ
      āsīnaṃ pariviśvastaṃ provāca vadatāṃ varaḥ
  3 cirasya khalu paśyāmi bhagavantam upasthitam
      kac cit te kuśalaṃ vipra śubhaṃ vā pratyupasthitam
  4 ke deśāḥ paridṛṣṭās te kiṃ ca kāryaṃ karomi te
      tad brūhi dvijamukhya tvam asmākaṃ ca priyo 'tithiḥ
  5 [nārada]
      ciradṛṣṭo 'si me rājann āgato 'smi tapovanāt
      paridṛṣṭāni tīrthāni gaṅgā caiva mayā nṛpa
  6 [y]
      vadanti puruṣā me 'dya gaṅgātīranivāsinaḥ
      dhṛtarāṣṭraṃ mahātmānam āsthitaṃ paramaṃ tapaḥ
  7 api dṛṣṭas tvayā tatra kuśalī sa kurūdvahaḥ
      gāndhārī ca pṛthā caiva sūtaputraś ca saṃjayaḥ
  8 kathaṃ ca vartate cādya pitā mama sa pārthivaḥ
      śrotum icchāmi bhagavan yadi dṛṣṭas tvayā nṛpaḥ
  9 [nārada]
      sthirī bhūya mahārāja śṛṇu sarvaṃ yathātatham
      yathā śrutaṃ ca dṛṣṭaṃ ca mayā tasmiṃs tapovane
  10 vanavāsa nivṛtteṣu bhavatsu kurunandana
     kurukṣetrāt pitā tubhyaṃ gaṅgādvāraṃ yayau nṛpa
 11 gāndhāryā sahito dhīmān vadhvā kuntyā samanvitaḥ
     saṃjayena ca sūtena sāgnihotraḥ sayājakaḥ
 12 ātasthe sa tapas tīvraṃ pitā tava tapodhanaḥ
     vīṭāṃ mukhe samādhāya vāyubhakṣo 'bhavan muniḥ
 13 vane sa munibhiḥ sarvaiḥ pūjyamāno mahātapāḥ
     tvag asthi mātraśeṣaḥ sa ṣaṇ māsān abhavan nṛpaḥ
 14 gāndhārī tu jalāhārā kuntī māsopavāsinī
     saṃjayaḥ ṣaṣṭha bhaktena vartayām āsa bhārata
 15 agnīṃs tu yājakās tatra juhuvur vidhivat prabho
     dṛśyato 'dṛśyataś caiva vane tasmin nṛpasya ha
 16 aniketo 'tha rājā sa babhūva vanagocaraḥ
     te cāpi sahite devyau saṃjayaś ca tam anvayuḥ
 17 saṃjayo nṛpater netā sameṣu viṣameṣu ca
     gāndhāryās tu pṛthā rājaṃś cakṣur āsīd aninditā
 18 tataḥ kadā cid gaṅgāyāḥ kacche sa nṛpasattamaḥ
     gaṅgāyām āpluto dhīmān āśramābhimukho 'bhavat
 19 atha vāyuḥ samudbhūto dāvāgnir abhavan mahān
     dadāha tad vanaṃ sarvaṃ parigṛhya samantataḥ
 20 dahyatsu mṛgayūtheṣu dvijihveṣu samantataḥ
     varāhāṇāṃ ca yūtheṣu saṃśrayatsu jalāśayān
 21 samāviddhe vane tasmin prāpte vyasana uttame
     nirāhāratayā rājā mandaprāṇaviceṣṭitaḥ
     asamartho 'pasaraṇe sukṛśau mātarau ca te
 22 tataḥ sa nṛpatir dṛṣṭvā vahnim āyāntam antikāt
     idam āha tataḥ sūtaṃ saṃjayaṃ pṛthivīpate
 23 gaccha saṃjaya yatrāgnir na tvāṃ dahati karhi cit
     vayam atrāgninā yuktā gamiṣyāmaḥ parāṃ gatim
 24 tam uvāca kilodvignaḥ saṃjayo vadatāṃ varaḥ
     rājan mṛtyur aniṣṭo 'yaṃ bhavitā te vṛthāgninā
 25 na copāyaṃ prapaśyāmi mokṣaṇe jātavedasaḥ
     yad atrānantaraṃ kāryaṃ tad bhavān vaktum arhati
 26 ity uktaḥ saṃjayenedaṃ punar āha sa pārthivaḥ
     naiṣa mṛtyur aniṣṭo no niḥsṛtānāṃ gṛhāt svayam
 27 jalam agnis tathā vāyur atha vāpi vikarśanam
     tāpasānāṃ praśasyante gaccaḥ saṃjaya māciram
 28 ity uktvā saṃjayaṃ rājā samādhāya manas tadā
     prāṅmukhaḥ saha gāndhāryā kuntyā copāviśat tadā
 29 saṃjayas taṃ tathā dṛṣṭvā pradakṣiṇam athākarot
     uvāca cainaṃ medhāvī yuṅkṣvātmānam iti prabho
 30 ṛṣiputro manīṣī sa rājā cakre 'sya tad vacaḥ
     saṃnirudhyendriya grāmam āsīt kāṣṭhopamas tadā
 31 gāndhārī ca mahābhāgā jananī ca pṛthā tava
     dāvāgninā samāyukte sa ca rājā pitā tava
 32 saṃjayas tu mahāmātras tasmād dāvād amucyata
     gaṅgākūle mayā dṛṣṭas tāpasaiḥ parivāritaḥ
 33 sa tān āmantrya tejasvī nivedyaitac ca sarvaśaḥ
     prayayau saṃjayaḥ sūto himavantaṃ mahīdharam
 34 evaṃ sa nidhanaṃ prāptaḥ kururājo mahāmanāḥ
     gāndhārī ca pṛthā caiva jananyau te narādhipa
 35 yadṛcchayānuvrajatā mayā rājñaḥ kalevaram
     tayoś ca devyor ubhayor dṛṣṭāni bharatarṣabha
 36 tatas tapovane tasmin samājagmus tapodhanāḥ
     śrutvā rājñas tathā niṣṭhāṃ na tv aśocan gatiṃ ca te
 37 tatrāśrauṣam ahaṃ sarvam etat puruṣasattama
     yathā ca nṛpatir dagdho devyau te ceti pāṇḍava
 38 na śocitavyaṃ rājendra svantaḥ sa pṛthivīpatiḥ
     prāptavān agnisaṃyogaṃ gāndhārī jananī ca te
 39 [vai]
     etac chrutvā tu sarveṣāṃ pāṇḍavānāṃ mahātmanām
     niryāṇaṃ dhṛtarāṣṭrasya śokaḥ samabhavan mahān
 40 antaḥpurāṇāṃ ca tadā mahān ārtasvaro 'bhavat
     paurāṇāṃ ca mahārāja śrutvā rājñas tadā gatim
 41 aho dhig iti rājā tu vikruśya bhṛśaduḥkhitaḥ
     ūrdhvabāhuḥ smaran mātuḥ praruroda yudhiṣṭhiraḥ
     bhīmasenapurogaś ca bhrātaraḥ sarva eva te
 42 antaḥpureṣu ca tadā sumahān ruditasvanaḥ
     prādurāsīn mahārāja pṛthāṃ śrutvā tathāgatām
 43 taṃ ca vṛddhāṃ tathā dagdhaṃ hataputraṃ narādhipam
     anvaśocanta te sarve gāndhārīṃ ca tapasvinīm
 44 tasminn uparate śabde muhūrtād iva bhārata
     nigṛhya bāṣpaṃ dhairyeṇa dharmarājo 'bravīd idam


Next: Chapter 46