Sacred Texts  Hinduism  Mahabharata  Index  Book 15 Index  Previous  Next 

Book 15 in English

The Mahabharata in Sanskrit

Book 15
Chapter 37

  1 [वै]
      तच छरुत्वा विविधं तस्य राजर्षेः परिदेवितम
      पुनर नवीकृतः शॊकॊ गान्धार्या जनमेजय
  2 कुन्त्या दरुपदपुत्र्याश च सुभद्रायास तथैव च
      तासां च वर नारीणां वधूनां कौरवस्य ह
  3 पुत्रशॊकसमाविष्टा गान्धारी तव इदम अब्रवीत
      शवशुरं बद्धनयना देवी पराञ्जलिर उत्थिता
  4 षॊडषेमानि वर्षाणि गतानि मुनिपुंगव
      अस्य राज्ञॊ हतान पुत्राञ शॊचतॊ न शमॊ विभॊ
  5 पुत्रशॊकसमाविष्टॊ निःश्वसन हय एष भूमिपः
      न शेते वसतीः सर्वा धृतराष्ट्रॊ महामुने
  6 लॊकान अन्यान समर्थॊ ऽसि सरष्टुं सर्वांस तपॊबलात
      किम उ लॊकान्तर गतान राज्ञॊ दर्शयितुं सुतान
  7 इयं च दरौपदी कृष्णा हतज्ञाति सुता भृशम
      शॊचात्य अतीव साध्वी ते सनुषाणां दयिता सनुषा
  8 तथा कृष्णस्य भगिनी सुभद्रा भद्र भाषिणी
      सौभद्र वधसंतप्ता भृशं शॊचति भामिनी
  9 इयं च भूरि शवरसॊ भार्या परमदुःखिता
      भर्तृव्यसनशॊकार्ता न शेते वसतीः परभॊ
  10 यस्यास तु शवशुरॊ धीमान बाह्लीकः स कुरूद्वहः
     निहतः सॊमदत्तश च पित्रा सह महारणे
 11 शरीमच चास्य महाबुद्धेः संग्ग्रामेष्व अपलायिनः
     पुत्रस्य ते पुत्रशतं निहातं यद रणाजिरे
 12 तस्य भार्या शतम इदं पुत्रशॊकसमाहतम
     पुनः पुनर वर्धयानं शॊकं राज्ञॊ ममैव च
     तेनारम्भेण महता माम उपास्ते महामुने
 13 ये च शूरा महात्मानः शवशुरा मे महारथाः
     सॊमदत्तप्रभृतयः का नु तेषां गतिः परभॊ
 14 तव परसादाद भगवान विशॊकॊ ऽयं महीपतिः
     कुर्यात कालम अहं चैव कुन्ती चेयं वधूस तव
 15 इत्य उक्तवत्यां गान्धार्यां कुन्ती वरतकृषानना
     परच्छन्नजातं पुत्रं तं सस्मारादित्य संभवम
 16 ताम ऋषिर वरदॊ वयासॊ दूरश्रवण दर्शनः
     अपश्यद दुःखितां देवीं मातरं सव्यसाचिनः
 17 ताम उवाच ततॊ वयासॊ यत ते कार्यं विवक्षितम
     तद बरूहि तवं महाप्राज्ञे यत ते मनसि वर्तते
 18 ततः कुन्ती शवशुरयॊः परणम्य शिरसा तदा
     उवाच वाक्यं सव्रीडं विवृण्वाना पुरातनम
  1 [vai]
      tac chrutvā vividhaṃ tasya rājarṣeḥ paridevitam
      punar navīkṛtaḥ śoko gāndhāryā janamejaya
  2 kuntyā drupadaputryāś ca subhadrāyās tathaiva ca
      tāsāṃ ca vara nārīṇāṃ vadhūnāṃ kauravasya ha
  3 putraśokasamāviṣṭā gāndhārī tv idam abravīt
      śvaśuraṃ baddhanayanā devī prāñjalir utthitā
  4 ṣoḍaṣemāni varṣāṇi gatāni munipuṃgava
      asya rājño hatān putrāñ śocato na śamo vibho
  5 putraśokasamāviṣṭo niḥśvasan hy eṣa bhūmipaḥ
      na śete vasatīḥ sarvā dhṛtarāṣṭro mahāmune
  6 lokān anyān samartho 'si sraṣṭuṃ sarvāṃs tapobalāt
      kim u lokāntara gatān rājño darśayituṃ sutān
  7 iyaṃ ca draupadī kṛṣṇā hatajñāti sutā bhṛśam
      śocāty atīva sādhvī te snuṣāṇāṃ dayitā snuṣā
  8 tathā kṛṣṇasya bhaginī subhadrā bhadra bhāṣiṇī
      saubhadra vadhasaṃtaptā bhṛśaṃ śocati bhāminī
  9 iyaṃ ca bhūri śvaraso bhāryā paramaduḥkhitā
      bhartṛvyasanaśokārtā na śete vasatīḥ prabho
  10 yasyās tu śvaśuro dhīmān bāhlīkaḥ sa kurūdvahaḥ
     nihataḥ somadattaś ca pitrā saha mahāraṇe
 11 śrīmac cāsya mahābuddheḥ saṃggrāmeṣv apalāyinaḥ
     putrasya te putraśataṃ nihātaṃ yad raṇājire
 12 tasya bhāryā śatam idaṃ putraśokasamāhatam
     punaḥ punar vardhayānaṃ śokaṃ rājño mamaiva ca
     tenārambheṇa mahatā mām upāste mahāmune
 13 ye ca śūrā mahātmānaḥ śvaśurā me mahārathāḥ
     somadattaprabhṛtayaḥ kā nu teṣāṃ gatiḥ prabho
 14 tava prasādād bhagavān viśoko 'yaṃ mahīpatiḥ
     kuryāt kālam ahaṃ caiva kuntī ceyaṃ vadhūs tava
 15 ity uktavatyāṃ gāndhāryāṃ kuntī vratakṛṣānanā
     pracchannajātaṃ putraṃ taṃ sasmārāditya saṃbhavam
 16 tām ṛṣir varado vyāso dūraśravaṇa darśanaḥ
     apaśyad duḥkhitāṃ devīṃ mātaraṃ savyasācinaḥ
 17 tām uvāca tato vyāso yat te kāryaṃ vivakṣitam
     tad brūhi tvaṃ mahāprājñe yat te manasi vartate
 18 tataḥ kuntī śvaśurayoḥ praṇamya śirasā tadā
     uvāca vākyaṃ savrīḍaṃ vivṛṇvānā purātanam


Next: Chapter 38