Sacred Texts  Hinduism  Mahabharata  Index  Book 15 Index  Previous  Next 

Book 15 in English

The Mahabharata in Sanskrit

Book 15
Chapter 35

  1 [वै]
      तथा समुपविष्टेषु पाण्डवेषु महात्मसु
      वयासः सत्यवती पुत्रः परॊवाचामन्त्र्य पार्थिवम
  2 धृतराष्ट्र महाबाहॊ कच चित ते वर्धते तपः
      कच चिन मनस ते परीणानि वनवासे नराधिप
  3 कच्चिद धृदि न ते शॊकॊ राजान पुत्र विनाशजः
      कच्च चिज जञानानि सर्वाणि परसन्नानि तवानघ
  4 कच चिद बुद्धिं दृढां कृत्वा चरस्यारण्यकं विधिम
      कच्च चिद वधूश च गान्धारी न शॊकेनाभिभूयते
  5 महाप्रज्ञा बुद्धिमती देवी धर्मार्थदर्शिनी
      आगमापाय तत्त्वज्ञा कच चिद एषा न शॊचति
  6 कच चित कुन्ती च राजंस तवां शुश्रूषुर अनहंकृता
      या परित्यज्य राज्यं सवं गुरुशुश्रूषणे रता
  7 कच चिद धर्मसुतॊ राजा तवया परीत्याभिनन्दितः
      भीमार्जुनयमाश चैव कच चिद एते ऽपि सान्त्विताः
  8 कच चिन नन्दसि दृष्ट्वैतान कच चित ते निर्मलं मनः
      कच चिद विशुद्धभावॊ ऽसि जातज्ञानॊ नराधिप
  9 एतद धि तरितयं शरेष्ठं सर्वभूतेषु भारत
      निर्वैरता महाराज सत्यम अद्रॊह एव च
  10 कच चित ते नानुतापॊ ऽसति वनवासेन भारत
     सवदते वन्यम अन्नं वा मुनिवासांसि वा विभॊ
 11 विदितं चापि मे राजन विदुरस्य महात्मनः
     गमनं विधिना येन धर्मस्य सुमहात्मनः
 12 माण्डव्य शापाद धि स वै धर्मॊ विदुरतां गतः
     महाबुद्धिर महायॊगी महात्मा सुमहामनाः
 13 बृहस्पतिर वा देवेषु शुक्रॊ वाप्य असुरेषु यः
     न तथा बुद्धिसंपन्नॊ यथा स पुरुषर्षभः
 14 तपॊबलव्ययं कृत्वा सुमहच चिरसंभृतम
     माण्डव्येनर्षिणा धर्मॊ हय अभिभूतः सनातनः
 15 नियॊगाद बरह्मणः पूर्वं मया सवेन बलेन च
     वैचित्र वीर्यके कषेत्रे जातः स सुमहामतिः
 16 भराता तव महाराज देवदेवः सनातनः
     धारणाच छरेयसॊ धयानाद यं धर्मं कवयॊ विदुः
 17 सत्येन संवर्धयति दमेन नियमेन च
     अहिंसया च दानेन तपसा च सनातनः
 18 येन यॊगबलाज जातः कुरुराजॊ युधिष्ठिरः
     धर्म इत्य एष नृपते पराज्ञेनामित बुद्धिना
 19 यथा हय अग्निर यथा वायुर यथापः पृथिवी यथा
     यथाकाशं तथा धर्म इह चामुत्र च सथितः
 20 सर्वगश चैव कौरव्य सर्वं वयाप्य चराचरम
     दृश्यते देवदेवः स सिद्धैर निर्दग्धकिल्बिषैः
 21 यॊ हि धर्मः स विदुरॊ विदुरॊ यः स पाण्डवः
     स एष राजन वश्यस ते पाण्डवः परेष्यवत सथितः
 22 परविष्टः स सवम आत्मानं भराता ते बुद्धिसत्तमः
     दिष्ट्या महात्मा कौन्तेयं महायॊगबलान्वितः
 23 तवां चापि शरेयसा यॊक्ष्ये नचिराद भरतर्षभ
     संशयच छेदनार्थं हि पराप्तं मां विद्धि पुत्रक
 24 न कृतं यत पुरा कैश चित कर्म लॊके महर्षिभिः
     आश्चर्यभूतं तपसः फलं संदर्शयामि वः
 25 किम इच्छसि महीपाल मत्तः पराप्तुम अमानुषम
     दरष्टुं सप्रष्टुम अथ शरॊतुं वद कर्तास्मि तत तथा
  1 [vai]
      tathā samupaviṣṭeṣu pāṇḍaveṣu mahātmasu
      vyāsaḥ satyavatī putraḥ provācāmantrya pārthivam
  2 dhṛtarāṣṭra mahābāho kac cit te vardhate tapaḥ
      kac cin manas te prīṇāni vanavāse narādhipa
  3 kaccid dhṛdi na te śoko rājān putra vināśajaḥ
      kacc cij jñānāni sarvāṇi prasannāni tavānagha
  4 kac cid buddhiṃ dṛḍhāṃ kṛtvā carasyāraṇyakaṃ vidhim
      kacc cid vadhūś ca gāndhārī na śokenābhibhūyate
  5 mahāprajñā buddhimatī devī dharmārthadarśinī
      āgamāpāya tattvajñā kac cid eṣā na śocati
  6 kac cit kuntī ca rājaṃs tvāṃ śuśrūṣur anahaṃkṛtā
      yā parityajya rājyaṃ svaṃ guruśuśrūṣaṇe ratā
  7 kac cid dharmasuto rājā tvayā prītyābhinanditaḥ
      bhīmārjunayamāś caiva kac cid ete 'pi sāntvitāḥ
  8 kac cin nandasi dṛṣṭvaitān kac cit te nirmalaṃ manaḥ
      kac cid viśuddhabhāvo 'si jātajñāno narādhipa
  9 etad dhi tritayaṃ śreṣṭhaṃ sarvabhūteṣu bhārata
      nirvairatā mahārāja satyam adroha eva ca
  10 kac cit te nānutāpo 'sti vanavāsena bhārata
     svadate vanyam annaṃ vā munivāsāṃsi vā vibho
 11 viditaṃ cāpi me rājan vidurasya mahātmanaḥ
     gamanaṃ vidhinā yena dharmasya sumahātmanaḥ
 12 māṇḍavya śāpād dhi sa vai dharmo viduratāṃ gataḥ
     mahābuddhir mahāyogī mahātmā sumahāmanāḥ
 13 bṛhaspatir vā deveṣu śukro vāpy asureṣu yaḥ
     na tathā buddhisaṃpanno yathā sa puruṣarṣabhaḥ
 14 tapobalavyayaṃ kṛtvā sumahac cirasaṃbhṛtam
     māṇḍavyenarṣiṇā dharmo hy abhibhūtaḥ sanātanaḥ
 15 niyogād brahmaṇaḥ pūrvaṃ mayā svena balena ca
     vaicitra vīryake kṣetre jātaḥ sa sumahāmatiḥ
 16 bhrātā tava mahārāja devadevaḥ sanātanaḥ
     dhāraṇāc chreyaso dhyānād yaṃ dharmaṃ kavayo viduḥ
 17 satyena saṃvardhayati damena niyamena ca
     ahiṃsayā ca dānena tapasā ca sanātanaḥ
 18 yena yogabalāj jātaḥ kururājo yudhiṣṭhiraḥ
     dharma ity eṣa nṛpate prājñenāmita buddhinā
 19 yathā hy agnir yathā vāyur yathāpaḥ pṛthivī yathā
     yathākāśaṃ tathā dharma iha cāmutra ca sthitaḥ
 20 sarvagaś caiva kauravya sarvaṃ vyāpya carācaram
     dṛśyate devadevaḥ sa siddhair nirdagdhakilbiṣaiḥ
 21 yo hi dharmaḥ sa viduro viduro yaḥ sa pāṇḍavaḥ
     sa eṣa rājan vaśyas te pāṇḍavaḥ preṣyavat sthitaḥ
 22 praviṣṭaḥ sa svam ātmānaṃ bhrātā te buddhisattamaḥ
     diṣṭyā mahātmā kaunteyaṃ mahāyogabalānvitaḥ
 23 tvāṃ cāpi śreyasā yokṣye nacirād bharatarṣabha
     saṃśayac chedanārthaṃ hi prāptaṃ māṃ viddhi putraka
 24 na kṛtaṃ yat purā kaiś cit karma loke maharṣibhiḥ
     āścaryabhūtaṃ tapasaḥ phalaṃ saṃdarśayāmi vaḥ
 25 kim icchasi mahīpāla mattaḥ prāptum amānuṣam
     draṣṭuṃ spraṣṭum atha śrotuṃ vada kartāsmi tat tathā


Next: Chapter 36