Sacred Texts  Hinduism  Mahabharata  Index  Book 15 Index  Previous  Next 

Book 15 in English

The Mahabharata in Sanskrit

Book 15
Chapter 31

  1 [वै]
      ततस ते पाण्डवा दूराद अवतीर्य पदातयः
      अभिजग्मुर नरपतेर आश्रमं विनयानताः
  2 स च पौरजनः सर्वॊ ये च राष्ट्रनिवासिनः
      सत्रियश च कुरुमुख्यानां पद्भिर एवान्वयुस तदा
  3 आश्रमं ते ततॊ जग्मुर धृतराष्ट्रस्य पाण्डवाः
      शून्यं मृगगणाकीर्णं कदली वनशॊभितम
  4 ततस तत्र समाजग्मुस तापसा विविधव्रताः
      पाण्डवान आगतान दरष्टुं कौतूहलसमन्विताः
  5 तान अपृच्छत ततॊ राजा कवासौ कौरव वंशभृत
      पिता जयेष्ठॊ गतॊ ऽसमाकम इति बाष्पपरिप्लुतः
  6 तम ऊचुस ते ततॊ वाक्यं यमुनाम अवगाहितुम
      पुष्पाणाम उदकुम्भस्य चार्थे गत इति परभॊ
  7 तैर आख्यातेन मार्गेण ततस ते परययुस तदा
      ददृशुश चाविदूरे तान सर्वान अथ पदातयः
  8 ततस ते सत्वरा जग्मुः पितुर दर्शनकाङ्क्षिणः
      सहदेवस तु वेगेन पराधाव्वद येन सा पृथा
  9 सस्वनं पररुदन धीमान मातुः पादाव उपस्पृशन
      सा च बाष्पाविल मुखी परददर्श परियं सुतम
  10 बाहुभ्यां संपरिष्वज्य समुन्नाम्य च पुत्रकम
     गान्धार्याः कथयाम आस सहदेवम उपस्थितम
 11 अनन्तरं च राजानं भीमसेनम अथार्जुनम
     नकुलं च पृथा दृष्ट्वा तवरमाणॊपचक्रमे
 12 सा हय अग्रे ऽगच्छत तयॊर दम्पत्यॊर हतपुत्रयॊः
     कर्षन्ती तौ ततस ते तां दृष्ट्वा संन्यपतन भुवि
 13 तान राजा सवरयॊगेन सपर्शेन च महामनाः
     परत्यभिज्ञाय मेधावी समाश्वासायत परभुः
 14 ततस ते बाष्पम उत्सृज्य गान्धारी सहितं नृपम
     उपतस्थुर महात्मानॊ मतरं च यथाविधि
 15 सर्वेषां तॊयकलशाञ जघृहुस ते सवयं तदा
     पाण्डवा लब्धसंज्ञास ते मात्रा चाश्वासिताः पुनः
 16 ततॊ नार्यॊ नृसिंहानां स च यॊधजनस तदा
     पौरजानपदाश चैव ददृशुस तं नराधिपम
 17 निवेदयाम आस तदा जनं तं नामगॊत्रतः
     युधिष्ठिरॊ नरपतिः स चैनान परत्यपूजयत
 18 स तैः परिवृतॊ मेने हर्षबाष्पाविलेक्षणः
     राजात्मानं गृहगतं पुरेव गजसाह्वये
 19 अभिवादितॊ वधूभिश च कृष्णाद्याभिः स पार्थिवः
     गान्धार्या सहितॊ धीमान कुन्त्या च परत्यनन्दत
 20 ततश चाश्रमम आगच्छत सिद्धचारणसेवितम
     दिदृक्षुभिः समाकीर्णं नभस तारागणैर इव
  1 [vai]
      tatas te pāṇḍavā dūrād avatīrya padātayaḥ
      abhijagmur narapater āśramaṃ vinayānatāḥ
  2 sa ca paurajanaḥ sarvo ye ca rāṣṭranivāsinaḥ
      striyaś ca kurumukhyānāṃ padbhir evānvayus tadā
  3 āśramaṃ te tato jagmur dhṛtarāṣṭrasya pāṇḍavāḥ
      śūnyaṃ mṛgagaṇākīrṇaṃ kadalī vanaśobhitam
  4 tatas tatra samājagmus tāpasā vividhavratāḥ
      pāṇḍavān āgatān draṣṭuṃ kautūhalasamanvitāḥ
  5 tān apṛcchat tato rājā kvāsau kaurava vaṃśabhṛt
      pitā jyeṣṭho gato 'smākam iti bāṣpapariplutaḥ
  6 tam ūcus te tato vākyaṃ yamunām avagāhitum
      puṣpāṇām udakumbhasya cārthe gata iti prabho
  7 tair ākhyātena mārgeṇa tatas te prayayus tadā
      dadṛśuś cāvidūre tān sarvān atha padātayaḥ
  8 tatas te satvarā jagmuḥ pitur darśanakāṅkṣiṇaḥ
      sahadevas tu vegena prādhāvvad yena sā pṛthā
  9 sasvanaṃ prarudan dhīmān mātuḥ pādāv upaspṛśan
      sā ca bāṣpāvila mukhī pradadarśa priyaṃ sutam
  10 bāhubhyāṃ saṃpariṣvajya samunnāmya ca putrakam
     gāndhāryāḥ kathayām āsa sahadevam upasthitam
 11 anantaraṃ ca rājānaṃ bhīmasenam athārjunam
     nakulaṃ ca pṛthā dṛṣṭvā tvaramāṇopacakrame
 12 sā hy agre 'gacchata tayor dampatyor hataputrayoḥ
     karṣantī tau tatas te tāṃ dṛṣṭvā saṃnyapatan bhuvi
 13 tān rājā svarayogena sparśena ca mahāmanāḥ
     pratyabhijñāya medhāvī samāśvāsāyata prabhuḥ
 14 tatas te bāṣpam utsṛjya gāndhārī sahitaṃ nṛpam
     upatasthur mahātmāno mataraṃ ca yathāvidhi
 15 sarveṣāṃ toyakalaśāñ jaghṛhus te svayaṃ tadā
     pāṇḍavā labdhasaṃjñās te mātrā cāśvāsitāḥ punaḥ
 16 tato nāryo nṛsiṃhānāṃ sa ca yodhajanas tadā
     paurajānapadāś caiva dadṛśus taṃ narādhipam
 17 nivedayām āsa tadā janaṃ taṃ nāmagotrataḥ
     yudhiṣṭhiro narapatiḥ sa cainān pratyapūjayat
 18 sa taiḥ parivṛto mene harṣabāṣpāvilekṣaṇaḥ
     rājātmānaṃ gṛhagataṃ pureva gajasāhvaye
 19 abhivādito vadhūbhiś ca kṛṣṇādyābhiḥ sa pārthivaḥ
     gāndhāryā sahito dhīmān kuntyā ca pratyanandata
 20 tataś cāśramam āgacchat siddhacāraṇasevitam
     didṛkṣubhiḥ samākīrṇaṃ nabhas tārāgaṇair iva


Next: Chapter 32