Sacred Texts  Hinduism  Mahabharata  Index  Book 15 Index  Previous  Next 

Book 15 in English

The Mahabharata in Sanskrit

Book 15
Chapter 25

  1 [वै]
      ततॊ भागी रथी तीरे मेध्ये पुण्यजनॊचिते
      निवासम अकरॊद राजा विदुरस्या मते सथिताः
  2 तत्रैनं पर्युपातिष्ठन बराह्मणा राष्ट्रवासिनः
      कषत्रविट शूद्र संघाश च बहवॊ भरतर्षभ
  3 स तैः परिवृतॊ राजा कथाभिर अभिनन्द्य तान
      अनुजज्ञे सशिष्यान वै विधिवत परतिपूज्य च
  4 सायाह्ने स महीपालस ततॊ गङ्गाम उपेत्य ह
      चकार विधिवच छौचं गान्धारी च यशस्विनी
  5 तथैवान्ये पृथक सर्वे तीर्थेष्व आप्लुत्य भारत
      चक्रुः सर्वाः करियास तत्र पुरुषा विदुरादयः
  6 कृतशौचं ततॊ वृद्धं शवशुरं कुन्तिभॊजजा
      गान्धारीं च पृथा राजन गङ्गातीरम उपानयत
  7 राज्ञस तु याजकैस तत्र कृतॊ वेदी परिस्तरः
      जुहाव तत्र वह्निं स नृपतिः सत्यसंगरः
  8 ततॊ भागी रथी तीरात कुरु कषेत्रं जगाम सः
      सानुगॊ नृपतिर विद्वान नियतः संयतेन्द्रियः
  9 तत्राश्रमपदं धीमान अभिगम्य स पार्थिवः
      आससादाथ राजर्षिः शतयूपं मनीषिणम
  10 स हि राजा महान आसीत केकयेषु परंतपः
     सपुत्रं मनुजैश्वर्ये निवेश्य वनम आविशत
 11 तेनासौ सहितॊ राजा ययौ वयासाश्रमं तदा
     तत्रैनं विधिवद राजन परत्यगृह्णात कुरूद्वहम
 12 स दीक्षां तत्र संप्राप्य राजा कौरवनन्दनः
     शतयूपाश्रमे तस्मिन निवासम अकरॊत तदा
 13 तस्मै सर्वं विधिं राजन राजाचख्यौ महामतिः
     आरण्यकं महाराज वयासास्यानुमते तदा
 14 एवं स तपसा राजा धृतराष्ट्रॊ महामनाः
     यॊजयाम आस चात्मानं तांश चाप्य अनुचरांस तदा
 15 तथैव देवी गान्धारी वल्कलाजिनवासिनी
     कुन्त्या सह महाराज समानव्रतचारिणी
 16 कर्मणा मनसा वाचा चक्षुषा चापि ते नृप
     संनियम्येन्द्रियग्रामम आस्थिताः परमं तपः
 17 तवग अस्थि भूतः परिशुष्कमांसॊ; जटाजिनी वल्कलसंवृताङ्गः
     स पार्थिवस तत्र तपश चकार; महर्षिवत तीव्रम अपेतदॊषः
 18 कषत्ता च धर्मार्थविद अग्र्यबुद्धिः; ससंजयस तं नृपतिं सदारम
     उपाचरद घॊरतपॊ जितात्मा; तदा कृशॊ वल्कलचीरवासाः
  1 [vai]
      tato bhāgī rathī tīre medhye puṇyajanocite
      nivāsam akarod rājā vidurasyā mate sthitāḥ
  2 tatrainaṃ paryupātiṣṭhan brāhmaṇā rāṣṭravāsinaḥ
      kṣatraviṭ śūdra saṃghāś ca bahavo bharatarṣabha
  3 sa taiḥ parivṛto rājā kathābhir abhinandya tān
      anujajñe saśiṣyān vai vidhivat pratipūjya ca
  4 sāyāhne sa mahīpālas tato gaṅgām upetya ha
      cakāra vidhivac chaucaṃ gāndhārī ca yaśasvinī
  5 tathaivānye pṛthak sarve tīrtheṣv āplutya bhārata
      cakruḥ sarvāḥ kriyās tatra puruṣā vidurādayaḥ
  6 kṛtaśaucaṃ tato vṛddhaṃ śvaśuraṃ kuntibhojajā
      gāndhārīṃ ca pṛthā rājan gaṅgātīram upānayat
  7 rājñas tu yājakais tatra kṛto vedī paristaraḥ
      juhāva tatra vahniṃ sa nṛpatiḥ satyasaṃgaraḥ
  8 tato bhāgī rathī tīrāt kuru kṣetraṃ jagāma saḥ
      sānugo nṛpatir vidvān niyataḥ saṃyatendriyaḥ
  9 tatrāśramapadaṃ dhīmān abhigamya sa pārthivaḥ
      āsasādātha rājarṣiḥ śatayūpaṃ manīṣiṇam
  10 sa hi rājā mahān āsīt kekayeṣu paraṃtapaḥ
     saputraṃ manujaiśvarye niveśya vanam āviśat
 11 tenāsau sahito rājā yayau vyāsāśramaṃ tadā
     tatrainaṃ vidhivad rājan pratyagṛhṇāt kurūdvaham
 12 sa dīkṣāṃ tatra saṃprāpya rājā kauravanandanaḥ
     śatayūpāśrame tasmin nivāsam akarot tadā
 13 tasmai sarvaṃ vidhiṃ rājan rājācakhyau mahāmatiḥ
     āraṇyakaṃ mahārāja vyāsāsyānumate tadā
 14 evaṃ sa tapasā rājā dhṛtarāṣṭro mahāmanāḥ
     yojayām āsa cātmānaṃ tāṃś cāpy anucarāṃs tadā
 15 tathaiva devī gāndhārī valkalājinavāsinī
     kuntyā saha mahārāja samānavratacāriṇī
 16 karmaṇā manasā vācā cakṣuṣā cāpi te nṛpa
     saṃniyamyendriyagrāmam āsthitāḥ paramaṃ tapaḥ
 17 tvag asthi bhūtaḥ pariśuṣkamāṃso; jaṭājinī valkalasaṃvṛtāṅgaḥ
     sa pārthivas tatra tapaś cakāra; maharṣivat tīvram apetadoṣaḥ
 18 kṣattā ca dharmārthavid agryabuddhiḥ; sasaṃjayas taṃ nṛpatiṃ sadāram
     upācarad ghoratapo jitātmā; tadā kṛśo valkalacīravāsāḥ


Next: Chapter 26