Sacred Texts  Hinduism  Mahabharata  Index  Book 15 Index  Previous  Next 

Book 15 in English

The Mahabharata in Sanskrit

Book 15
Chapter 18

  1 [अर्ज]
      भीम जयेष्ठॊ गुरुर मे तवं नातॊ ऽनयद वक्तुम उत्सहे
      धृतराष्ट्रॊ हि राजर्षिः सर्वथा मानम अर्हति
  2 न समरन्त्य अपराद्धानि समरन्ति सुकृतानि च
      असंभिन्नार्थ मर्यादाः साधवः पुरुषॊत्तमाः
  3 इदं मद्वचनात कषत्तः कौरवं बरूहि पार्थिवम
      यावद इच्छति पुत्राणां दातुं तावद ददाम्य अहम
  4 भीष्मादीनां च सर्वेषां सुहृदाम उपकारिणाम
      मम कॊशाद इति विभॊ मा भूद भीमः सुदुर्मनाः
  5 [वै]
      इत्य उक्ते धर्मराजस तम अर्जुनं परत्यपूजयत
      भीमसेनः कटाक्षेण वीक्षां चक्रे धनंजयम
  6 ततः स विदुरं धीमान वाक्यम आह युधिष्ठिरः
      न भीमसेने कॊपं स नृपतिः कर्तुम अर्हति
  7 परिक्लिष्टॊ हि भीमॊ ऽयं हिमवृष्ट्य आतपादिभिः
      दुःखैर बहुविधैर धीमान अरण्ये विदितं तव
  8 किं तु मद्वचनाद बरूहि राजानं भरतर्षभम
      यद यद इच्छसि यावच च गृह्यतां मद्गृहाद इति
  9 यन मात्सर्यम अयं भीमः करॊति भृशदुःखितः
      न तन मनसि कर्तव्यम इति वाच्यः स पार्थिवः
  10 यन ममास्ति धनं किं चिद अर्जुनस्य च वेश्मनि
     तस्य सवामी महाराज इति वाच्यः स पार्थिवः
 11 ददातु राजा विप्रेभ्यॊ यथेष्टं करियतां वययः
     पुत्राणां सुहृदां चैव गच्छत्व आनृण्यम अद्य सः
 12 इदं चापि शरीरं मे तवायत्तं जनाधिप
     धनानि चेति विद्धि तवं कषत्तर नास्त्य अत्र संशयः
  1 [arj]
      bhīma jyeṣṭho gurur me tvaṃ nāto 'nyad vaktum utsahe
      dhṛtarāṣṭro hi rājarṣiḥ sarvathā mānam arhati
  2 na smaranty aparāddhāni smaranti sukṛtāni ca
      asaṃbhinnārtha maryādāḥ sādhavaḥ puruṣottamāḥ
  3 idaṃ madvacanāt kṣattaḥ kauravaṃ brūhi pārthivam
      yāvad icchati putrāṇāṃ dātuṃ tāvad dadāmy aham
  4 bhīṣmādīnāṃ ca sarveṣāṃ suhṛdām upakāriṇām
      mama kośād iti vibho mā bhūd bhīmaḥ sudurmanāḥ
  5 [vai]
      ity ukte dharmarājas tam arjunaṃ pratyapūjayat
      bhīmasenaḥ kaṭākṣeṇa vīkṣāṃ cakre dhanaṃjayam
  6 tataḥ sa viduraṃ dhīmān vākyam āha yudhiṣṭhiraḥ
      na bhīmasene kopaṃ sa nṛpatiḥ kartum arhati
  7 parikliṣṭo hi bhīmo 'yaṃ himavṛṣṭy ātapādibhiḥ
      duḥkhair bahuvidhair dhīmān araṇye viditaṃ tava
  8 kiṃ tu madvacanād brūhi rājānaṃ bharatarṣabham
      yad yad icchasi yāvac ca gṛhyatāṃ madgṛhād iti
  9 yan mātsaryam ayaṃ bhīmaḥ karoti bhṛśaduḥkhitaḥ
      na tan manasi kartavyam iti vācyaḥ sa pārthivaḥ
  10 yan mamāsti dhanaṃ kiṃ cid arjunasya ca veśmani
     tasya svāmī mahārāja iti vācyaḥ sa pārthivaḥ
 11 dadātu rājā viprebhyo yatheṣṭaṃ kriyatāṃ vyayaḥ
     putrāṇāṃ suhṛdāṃ caiva gacchatv ānṛṇyam adya saḥ
 12 idaṃ cāpi śarīraṃ me tavāyattaṃ janādhipa
     dhanāni ceti viddhi tvaṃ kṣattar nāsty atra saṃśayaḥ


Next: Chapter 19