Sacred Texts  Hinduism  Mahabharata  Index  Book 15 Index  Previous  Next 

Book 15 in English

The Mahabharata in Sanskrit

Book 15
Chapter 14

  1 [धृ]
      शंतनुः पालयाम आस यथावत पृथिवीम इमाम
      तथा विचित्रवीर्यश च भीष्मेण परिपालितः
      पालयाम आस वस तातॊ विदितं वॊ नसंशयः
  2 यथा च पाण्डुर भराता मे दयितॊ भवताम अभूत
      स चापि पालयाम आस यथावत तच च वेत्थ ह
  3 मया च भवतां सम्यक शुश्रूषा या कृतानघाः
      असम्यग वा महाभागास तत कषन्तव्यम अतन्द्रितैः
  4 यच च दुर्यॊधनेनेदं राज्यं भुक्तम अकण्टलम
      अपि तत्र न वॊ मन्दॊ दुर्बुद्धिर अपराद्धवान
  5 तस्यापराधाद दुर्बुद्धेर अभिमानान महीक्षिताम
      विमर्दः सुमहान आसीद अनयान मत्कृताद अथ
  6 तन मया साधु वापीदं यदि वासाधु वै कृतम
      तद वॊ हृदि न कर्तव्यं माम अनुज्ञातुम अर्हथ
  7 वृद्धॊ ऽयं हतपुत्रॊ ऽयं दुःखितॊ ऽयं जनाधिपः
      पूर्वराज्ञां च पुत्रॊ ऽयम इति कृत्वानुजानत
  8 इयं च कृपणा वृद्धा हतपुत्रा तपस्विनी
      गान्धारी पुत्रशॊकार्ता तुल्यं याचति वॊ मया
  9 हतपुत्राव इमौ वृद्धौ विदित्वा दुःखितौ तथा
      अनुजानीत भद्रं वॊ वरजावः शरणं च वः
  10 अयं च कौरवॊ राजा कुन्तीपुत्रॊ युधिष्ठिरः
     सर्वैर भवद्भिर दरष्टव्यः समेषु विषमेषु च
     न जातु विषमं चैव गमिष्यति कदा चन
 11 चत्वारः सचिवा यस्य भरातरॊ विपुलौजसः
     लॊकपालॊपमा हय एते सर्वे धर्मार्थदर्शिनः
 12 बरह्मेव भगवान एष सर्वभूतजगत्पतिः
     युधिष्ठिरॊ महातेजा भवतः पालयिष्यति
 13 अवश्यम एव वक्तव्यम इति कृत्वा बरवीमि वः
     एष नयासॊ मया दत्तः सर्वेषां वॊ युधिष्ठिरः
     भवन्तॊ ऽसय च वीरस्य नयासभूता मया कृताः
 14 यद्य एव तैः कृतं किं चिद वयलीकं वा सुतैर मम
     यद्य अन्येन मदीयेन तदनुज्ञातुम अर्हथ
 15 भवद्भिर हि न मे मन्युः कृतपूर्वः कथं चन
     अत्यन्तगुरु भक्तानाम एषॊ ऽञजलिर इदं नमः
 16 तेषाम अस्थिरबुद्धीनां लुब्धानां कामचारिणाम
     कृते याचामि वः सर्वान गान्धारी सहितॊ ऽनघाः
 17 इत्य उक्तास तेन ते राज्ञा पौरजानपदा जनाः
     नॊचुर बाष्पकलाः किं चिद वीक्षां चक्रुः परस्परम
  1 [dhṛ]
      śaṃtanuḥ pālayām āsa yathāvat pṛthivīm imām
      tathā vicitravīryaś ca bhīṣmeṇa paripālitaḥ
      pālayām āsa vas tāto viditaṃ vo nasaṃśayaḥ
  2 yathā ca pāṇḍur bhrātā me dayito bhavatām abhūt
      sa cāpi pālayām āsa yathāvat tac ca vettha ha
  3 mayā ca bhavatāṃ samyak śuśrūṣā yā kṛtānaghāḥ
      asamyag vā mahābhāgās tat kṣantavyam atandritaiḥ
  4 yac ca duryodhanenedaṃ rājyaṃ bhuktam akaṇṭalam
      api tatra na vo mando durbuddhir aparāddhavān
  5 tasyāparādhād durbuddher abhimānān mahīkṣitām
      vimardaḥ sumahān āsīd anayān matkṛtād atha
  6 tan mayā sādhu vāpīdaṃ yadi vāsādhu vai kṛtam
      tad vo hṛdi na kartavyaṃ mām anujñātum arhatha
  7 vṛddho 'yaṃ hataputro 'yaṃ duḥkhito 'yaṃ janādhipaḥ
      pūrvarājñāṃ ca putro 'yam iti kṛtvānujānata
  8 iyaṃ ca kṛpaṇā vṛddhā hataputrā tapasvinī
      gāndhārī putraśokārtā tulyaṃ yācati vo mayā
  9 hataputrāv imau vṛddhau viditvā duḥkhitau tathā
      anujānīta bhadraṃ vo vrajāvaḥ śaraṇaṃ ca vaḥ
  10 ayaṃ ca kauravo rājā kuntīputro yudhiṣṭhiraḥ
     sarvair bhavadbhir draṣṭavyaḥ sameṣu viṣameṣu ca
     na jātu viṣamaṃ caiva gamiṣyati kadā cana
 11 catvāraḥ sacivā yasya bhrātaro vipulaujasaḥ
     lokapālopamā hy ete sarve dharmārthadarśinaḥ
 12 brahmeva bhagavān eṣa sarvabhūtajagatpatiḥ
     yudhiṣṭhiro mahātejā bhavataḥ pālayiṣyati
 13 avaśyam eva vaktavyam iti kṛtvā bravīmi vaḥ
     eṣa nyāso mayā dattaḥ sarveṣāṃ vo yudhiṣṭhiraḥ
     bhavanto 'sya ca vīrasya nyāsabhūtā mayā kṛtāḥ
 14 yady eva taiḥ kṛtaṃ kiṃ cid vyalīkaṃ vā sutair mama
     yady anyena madīyena tadanujñātum arhatha
 15 bhavadbhir hi na me manyuḥ kṛtapūrvaḥ kathaṃ cana
     atyantaguru bhaktānām eṣo 'ñjalir idaṃ namaḥ
 16 teṣām asthirabuddhīnāṃ lubdhānāṃ kāmacāriṇām
     kṛte yācāmi vaḥ sarvān gāndhārī sahito 'naghāḥ
 17 ity uktās tena te rājñā paurajānapadā janāḥ
     nocur bāṣpakalāḥ kiṃ cid vīkṣāṃ cakruḥ parasparam


Next: Chapter 15